.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 86

mahodare tu nihate mahāpārśvo mahābalaḥ .
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ .. 1..

sa vānarāṇāṃ mukhyānāmuttamāṅgāni sarvaśaḥ .
pātayāmāsa kāyebhyaḥ phalaṃ vṛntādivānilaḥ .. 2..

keṣāṃ cidiṣubhirbāhūnskandhāṃścicheda rākṣasaḥ .
vānarāṇāṃ susaṅkruddhaḥ pārśvaṃ keṣāṃ vyadārayat .. 3..

te.arditā bāṇavarṣeṇa mahāpārśvena vānarāḥ .
viṣādavimukhāḥ sarve babhūvurgatacetasaḥ .. 4..

nirīkṣya balamudvignamaṅgado rākṣasārditam .
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi .. 5..

āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham .
samare vānaraśreṣṭho mahāpārśve nyapātayat .. 6..

sa tu tena prahāreṇa mahāpārśvo vicetanaḥ .
sasūtaḥ syandanāttasmādvisaṃjñaḥ prāpatadbhuvi .. 7..

sarkṣarājastu tejasvī nīlāñjanacayopamaḥ .
niṣpatya sumahāvīryaḥ svādyūthānmeghasaṃnibhāt .. 8..

pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām .
aśvāñjaghāna tarasā syandanaṃ ca babhañja tam .. 9..

muhūrtāllabdhasaṃjñastu mahāpārśvo mahābalaḥ .
aṅgadaṃ bahubhirbāṇairbhūyastaṃ pratyavidhyata .. 10..

jāmbavantaṃ tribhirbāṇairājaghāna stanāntare .
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ .. 11..

gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau .
jagrāha parighaṃ ghoramaṅgadaḥ krodhamūrchitaḥ .. 12..

tasyāṅgadaḥ prakupito rākṣasasya tamāyasaṃ .
dūrasthitasya parighaṃ raviraśmisamaprabham .. 13..

dvābhyāṃ bhujābhyāṃ saṅgṛhya bhrāmayitvā ca vegavān .
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ .. 14..

sa tu kṣipto balavatā parighastasya rakṣasaḥ .
dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat .. 15..

taṃ samāsādya vegena vāliputraḥ pratāpavān .
talenābhyahanatkruddhaḥ karṇamūle sakuṇḍale .. 16..

sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ .
kareṇaikena jagrāha sumahāntaṃ paraśvadham .. 17..

taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham .
rākṣasaḥ paramakruddho vāliputre nyapātayat .. 18..

tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam .
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham .. 19..

sa vīro vajrasaṅkāśamaṅgado muṣṭimātmanaḥ .
saṃvartayansusaṅkruddhaḥ pitustulyaparākramaḥ .. 20..

rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati .
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat .. 21..

tena tasya nipātena rākṣasasya mahāmṛdhe .
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi .. 22..

tasminnipatite bhūmau tatsainyaṃ sampracukṣubhe .
abhavacca mahānkrodhaḥ samare rāvaṇasya tu .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).