.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 87

mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau .
tasmiṃśca nihate vīre virūpākṣe mahābale .. 1..

āviveśa mahānkrodho rāvaṇaṃ tu mahāmṛdhe .
sūtaṃ sañcodayāmāsa vākyaṃ cedamuvāca ha .. 2..

nihatānāmamātyānāṃ ruddhasya nagarasya ca .
duḥkhameṣo.apaneṣyāmi hatvā tau rāmalakṣmaṇau .. 3..

rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam .
praśākhā yasya sugrīvo jāmbavānkumudo nalaḥ .. 4..

sa diśo daśa ghoṣeṇa rathasyātiratho mahān .
nādayanprayayau tūrṇaṃ rāghavaṃ cābhyavartata .. 5..

pūritā tena śabdena sanadīgirikānanā .
sañcacāla mahī sarvā savarāhamṛgadvipā .. 6..

tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam .
nirdadāha kapīnsarvāṃste prapetuḥ samantataḥ .. 7..

tānyanīkānyanekāni rāvaṇasya śarottamaiḥ .
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ .. 8..

sa dadarśa tato rāmaṃ tiṣṭhantamaparājitam .
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā .. 9..

ālikhantamivākāśamavaṣṭabhya mahaddhanuḥ .
padmapatraviśālākṣaṃ dīrghabāhumarindamam .. 10..

vānarāṃśca raṇe bhagnānāpatantaṃ ca rāvaṇam .
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam .. 11..

visphārayitumārebhe tataḥ sa dhanuruttamam .
mahāvegaṃ mahānādaṃ nirbhindanniva medinīm .. 12..

tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ .
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ .. 13..

rāvaṇasya ca bāṇaughai rāmavispharitena ca .
śabdena rākṣasāstena petuśca śataśastadā .. 14..

tamicchanprathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ .
mumoca dhanurāyamya śarānagniśikhopamān .. 15..

tānmuktamātrānākāśe lakṣmaṇena dhanuṣmatā .
bāṇānbāṇairmahātejā rāvaṇaḥ pratyavārayat .. 16..

ekamekena bāṇena tribhistrīndaśabhirdaśa .
lakṣmaṇasya praciccheda darśayanpāṇilāghavam .. 17..

abhyatikramya saumitriṃ rāvaṇaḥ samitiñjayaḥ .
āsasāda tato rāmaṃ sthitaṃ śailamivācalam .. 18..

sa saṅkhye rāmamāsādya krodhasaṃraktalocanaḥ .
vyasṛjaccharavarṇāni rāvaṇo rāghavopari .. 19..

śaradhārāstato rāmo rāvaṇasya dhanuścyutāḥ .
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñjagrāha satvaram .. 20..

tāñśaraughāṃstato bhallaistīkṣṇaiściccheda rāghavaḥ .
dīpyamānānmahāvegānkruddhānāśīviṣāniva .. 21..

rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā .
anyonyaṃ vividhaistīkṣṇaiḥ śarairabhivavarṣatuḥ .. 22..

ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam .
bāṇavegānsamudīkṣya samareṣvaparājitau .. 23..

tayorbhūtāni vitreṣuryugapatsamprayudhyatoḥ .
raudrayoḥ sāyakamucoryamāntakanikāśayoḥ .. 24..

santataṃ vividhairbāṇairbabhūva gaganaṃ tadā .
ghanairivātapāpāye vidyunmālāsamākulaiḥ .. 25..

gavākṣitamivākāśaṃ babhūva śūravṛṣṭibhiḥ .
mahāvegaiḥ sutīkṣṇāgrairgṛdhrapatraiḥ suvājitaiḥ .. 26..

śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā .
gate.astaṃ tapane cāpi mahāmeghāvivotthitau .. 27..

babhūva tumulaṃ yuddhamanyonyavadhakāṅkṣiṇoḥ .
anāsādyamacintyaṃ ca vṛtravāsavayoriva .. 28..

ubhau hi parameṣvāsāvubhau śastraviśāradau .
ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ .. 29..

ubhau hi yena vrajatastena tena śarormayaḥ .
ūrmayo vāyunā viddhā jagmuḥ sāgarayoriva .. 30..

tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ .
nārācamālāṃ rāmasya lalāṭe pratyamuñcata .. 31..

raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām .
śirasā dhārayanrāmo na vyathāṃ pratyapadyata .. 32..

atha mantrānapi japanraudramastramudīrayan .
śarānbhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ .. 33..

mumoca ca mahātejāścāpamāyamya vīryavān .
tāñśarānrākṣasendrāya cikṣepācchinnasāyakaḥ .. 34..

te mahāmeghasaṅkāśe kavace patitāḥ śarāḥ .
avadhye rākṣasendrasya na vyathāṃ janayaṃstadā .. 35..

punarevātha taṃ rāmo rathasthaṃ rākṣasādhipam .
lalāṭe paramāstreṇa sarvāstrakuśalo.abhinat .. 36..

te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ .
śvasanto viviśurbhūmiṃ rāvaṇapratikūlatāḥ .. 37..

nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ .
āsuraṃ sumahāghoramanyadastraṃ samādade .. 38..

siṃhavyāghramukhāṃścānyānkaṅkakāka mukhānapi .
gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā .. 39..

īhāmṛgamuhāṃścānyānvyāditāsyānbhayāvahān .
pañcāsyā.Nllelihānāṃśca sasarja niśitāñśarān .. 40..

śarānkharamukhāṃścānyānvarāhamukhasaṃsthitān .
śvānakukkuṭavaktrāṃśca makarāśīviṣānanān .. 41..

etāṃścānyāṃśca māyābhiḥ sasarja niśitāñśarān .
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan .. 42..

āsureṇa samāviṣṭaḥ so.astreṇa raghunandanaḥ .
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ .. 43..

agnidīptamukhānbāṇāṃstathā sūryamukhānapi .
candrārdhacandravaktrāṃśca dhūmaketumukhānapi .. 44..

grahanakṣatravarṇāṃśca maholkā mukhasaṃsthitān .
vidyujjihvopamāṃścānyānsasarja niśitāñśarān .. 45..

te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ .
vilayaṃ jagmurākāśe jagmuścaiva sahasraśaḥ .. 46..

tadastraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā .
hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).