.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 88

tasminpratihate.astre tu rāvaṇo rākṣasādhipaḥ .
krodhaṃ ca dviguṇaṃ cakre krodhāccāstramanantaram .. 1..

mayena vihitaṃ raudramanyadastraṃ mahādyutiḥ .
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame .. 2..

tataḥ śūlāni niścerurgadāśca musalāni ca .
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ .. 3..

kūṭamudgarapāśāśca dīptāścāśanayastathā .
niṣpeturvividhāstīkṣṇā vātā iva yugakṣaye .. 4..

tadastraṃ rāghavaḥ śrīmānuttamāstravidāṃ varaḥ .
jaghāna paramāstreṇa gandharveṇa mahādyutiḥ .. 5..

tasminpratihate.astre tu rāghaveṇa mahātmanā .
rāvaṇaḥ krodhatāmrākṣaḥ sauramastramudīrayat .. 6..

tataścakrāṇi niṣpeturbhāsvarāṇi mahānti ca .
kārmukādbhīmavegasya daśagrīvasya dhīmataḥ .. 7..

tairāsīdgaganaṃ dīptaṃ sampatadbhiritastataḥ .
patadbhiśca diśo dīptaiścandrasūryagrahairiva .. 8..

tāni ciccheda bāṇaughaiścakrāṇi tu sa rāghavaḥ .
āyudhāni vicitrāṇi rāvaṇasya camūmukhe .. 9..

tadastraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ .
vivyādha daśabhirbāṇai rāmaṃ sarveṣu marmasu .. 10..

sa viddho daśabhirbāṇairmahākārmukaniḥsṛtaiḥ .
rāvaṇena mahātejā na prākampata rāghavaḥ .. 11..

tato vivyādha gātreṣu sarveṣu samitiñjayaḥ .
rāghavastu susaṅkruddho rāvaṇaṃ bahubhiḥ śaraiḥ .. 12..

etasminnantare kruddho rāghavasyānujo balī .
lakṣmaṇaḥ sāyakānsapta jagrāha paravīrahā .. 13..

taiḥ sāyakairmahāvegai rāvaṇasya mahādyutiḥ .
dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā .. 14..

sāratheścāpi bāṇena śiro jvalitakuṇḍalam .
jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ .. 15..

tasya bāṇaiś ca ciccheda dhanurgajakaropamam .
lakṣmaṇo rākṣasendrasya pañcabhirniśitaiḥ śaraiḥ .. 16..

nīlameghanibhāṃścāsya sadaśvānparvatopamān .
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ .. 17..

hatāśvādvegavānvegādavaplutya mahārathāt .
krodhamāhārayattīvraṃ bhrātaraṃ prati rāvaṇaḥ .. 18..

tataḥ śaktiṃ mahāśaktirdīptāṃ dīptāśanīm iva .
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān .. 19..

aprāptāmeva tāṃ bāṇaistribhiściccheda lakṣmaṇaḥ .
athodatiṣṭhatsaṃnādo vānarāṇāṃ tadā raṇe .. 20..

sa papāta tridhā chinnā śaktiḥ kāñcanamālinī .
savisphuliṅgā jvalitā maholkeva divaścyutā .. 21..

tataḥ sambhāvitatarāṃ kālenāpi durāsadām .
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā .. 22..

sā veginā balavatā rāvaṇena durātmanā .
jajvāla sumahāghorā śakrāśanisamaprabhā .. 23..

etasminnantare vīro lakṣmaṇastaṃ vibhīṣaṇam .
prāṇasaṃśayamāpannaṃ tūrṇamevābhyapadyata .. 24..

taṃ vimokṣayituṃ vīraścāpamāyamya lakṣmaṇaḥ .
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣairavākirat .. 25..

kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā .
na prahartuṃ manaścakre vimukhīkṛtavikramaḥ .. 26..

mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ .
lakṣmaṇābhimukhastiṣṭhannidaṃ vacanamabravīt .. 27..

mokṣitaste balaślāghinyasmādevaṃ vibhīṣaṇaḥ .
vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate .. 28..

eṣā te hṛdayaṃ bhittvā śaktirlohitalakṣaṇā .
madbāhuparighotsṛṣṭā prāṇānādāya yāsyati .. 29..

ityevamuktvā tāṃ śaktimaṣṭaghaṇṭāṃ mahāsvanām .
mayena māyāvihitāmamoghāṃ śatrughātinīm .. 30..

lakṣmaṇāya samuddiśya jvalantīmiva tejasā .
rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca .. 31..

sā kṣiptā bhīmavegena śakrāśanisamasvanā .
śaktirabhyapatadvegāllakṣmaṇaṃ raṇamūrdhani .. 32..

tāmanuvyāharacchaktimāpatantīṃ sa rāghavaḥ .
svastyastu lakṣmaṇāyeti moghā bhava hatodyamā .. 33..

nyapatatsā mahāvegā lakṣmaṇasya mahorasi .
jihvevoragarājasya dīpyamānā mahādyutiḥ .. 34..

tato rāvaṇavegena sudūramavagāḍhayā .
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ .. 35..

tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ .
bhrātṛsnehānmahātejā viṣaṇṇahṛdayo.abhavat .. 36..

sa muhūrtamanudhyāya bāṣpavyākulalocanaḥ .
babhūva saṃrabdhataro yugānta iva pāvakaḥ .. 37..

na viṣādasya kālo.ayamiti sañcintya rāghavaḥ .
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ .. 38..

sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave .
lakṣmaṇaṃ rudhirādigdhaṃ sapannagamivācalam .. 39..

tāmapi prahitāṃ śaktiṃ rāvaṇena balīyasā .
yatnataste hariśreṣṭhā na śekuravamarditum .
arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā .. 40..

saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam .
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām .
babhañja samare kruddho balavadvicakarṣa ca .. 41..

tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā .
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ .. 42..

acintayitvā tānbāṇānsamāśliṣyā ca lakṣmaṇam .
abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ .
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ .. 43..

parākramasya kālo.ayaṃ samprāpto me cirepsitaḥ .
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ .
kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam .. 44..

asminmuhūrte nacirātsatyaṃ pratiśṛṇomi vaḥ .
arāvaṇamarāmaṃ vā jagaddrakṣyatha vānarāḥ .. 45..

rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam .
vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam .. 46..

prāptaṃ duḥkhaṃ mahadghoraṃ kleśaṃ ca nirayopamam .
adya sarvamahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe .. 47..

yadarthaṃ vānaraṃ sainyaṃ samānītamidaṃ mayā .
sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe .. 48..

yadarthaṃ sāgaraḥ krāntaḥ seturbaddhaśca sāgare .
so.ayamadya raṇe pāpaścakṣurviṣayamāgataḥ .. 49..

cakṣurviṣayamāgamya nāyaṃ jīvitumarhati .
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ .. 50..

svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṅgavāḥ .
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca .. 51..

adya rāmasya rāmatvaṃ paśyantu mama saṃyuge .
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ .. 52..

adya karma kariṣyāmi yallokāḥ sacarācarāḥ .
sadevāḥ kathayiṣyanti yāvadbhūmirdhariṣyati .. 53..

evamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ .
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ .. 54..

atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ .
abhyavarṣattadā rāmaṃ dhārābhiriva toyadaḥ .. 55..

rāmarāvaṇamuktānāmanyonyamabhinighnatām .
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ .. 56..

te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ .
antarikṣātpradīptāgrā nipeturdharaṇītale .. 57..

tayorjyātalanirghoṣo rāmarāvaṇayormahān .
trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ .. 58..

sa kīryamāṇaḥ śarajālavṛṣṭibhir
mahātmanā dīptadhanuṣmatārditaḥ .
bhayātpradudrāva sametya rāvaṇo
yathānilenābhihato balāhakaḥ .. 59..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).