.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 89

sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ .
visṛjaneva bāṇaughānsuṣeṇaṃ vākyamabravīt .. 1..

eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau .
sarpavadveṣṭate vīro mama śokamudīrayan .. 2..

śoṇitārdramimaṃ vīraṃ prāṇairiṣṭataraṃ mama .
paśyato mama kā śaktiryoddhuṃ paryākulātmanaḥ .. 3..

ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ .
yadi pañcatvamāpannaḥ prāṇairme kiṃ sukhena vā .. 4..

lajjatīva hi me vīryaṃ bhraśyatīva karāddhanuḥ .
sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṃ gatā .
cintā me vardhate tīvrā mumūrṣā copajāyate .. 5..

bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā .
paraṃ viṣādamāpanno vilalāpākulendriyaḥ .. 6..

na hi yuddhena me kāryaṃ naiva prāṇairna sītayā .
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu .. 7..

kiṃ me rājyena kiṃ prāṇairyuddhe kāryaṃ na vidyate .
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ .. 8..

rāmamāśvāsayanvīraḥ suṣeṇo vākyamabravīt .
na mṛto.ayaṃ mahābāhurlakṣmaṇo lakṣmivardhanaḥ .. 9..

na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham .
suprabhaṃ ca prasannaṃ ca mukhamasyābhilakṣyate .. 10..

padmaraktatalau hastau suprasanne ca locane .
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate .
māṃ viṣādaṃ kṛtvā vīra saprāṇo.ayamarindama .. 11..

ākhyāsyate prasuptasya srastagātrasya bhūtale .
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhurmuhuḥ .. 12..

evamuktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ .
samīpasthamuvācedaṃ hanūmantamabhitvaran .. 13..

saumya śīghramito gatvā śailamoṣadhiparvatam .
pūrvaṃ hi kathito yo.asau vīra jāmbavatā śubhaḥ .. 14..

dakṣiṇe śikhare tasya jātāmoṣadhimānaya .
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām .. 15..

sauvarṇakaraṇīṃ cāpi tathā sañjīvanīm api .
sandhānakaraṇīṃ cāpi gatvā śīghramihānaya .
sañjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ .. 16..

ityevamukto hanumāngatvā cauṣadhiparvatam .
cintāmabhyagamacchrīmānajānaṃstā mahauṣadhīḥ .. 17..

tasya buddhiḥ samutpannā māruteramitaujasaḥ .
idameva gamiṣyāmi gṛhītvā śikharaṃ gireḥ .. 18..

agṛhya yadi gacchāmi viśalyakaraṇīm aham .
kālātyayena doṣaḥ syādvaiklavyaṃ ca mahadbhavet .. 19..

iti sañcintya hanumāngatvā kṣipraṃ mahābalaḥ .
utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ .. 20..

oṣadhīrnāvagachāmi tā ahaṃ haripuṅgava .
tadidaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā .. 21..

evaṃ kathayamānaṃ taṃ praśasya pavanātmajam .
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ .. 22..

tataḥ saṅkṣodayitvā tāmoṣadhiṃ vānarottamaḥ .
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ .. 23..

saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā .
viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt .. 24..

samutthitaṃ te harayo bhūtalātprekṣya lakṣmaṇam .
sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan .. 25..

ehyehītyabravīdrāmo lakṣmaṇaṃ paravīrahā .
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ .. 26..

abravīcca pariṣvajya saumitriṃ rāghavastadā .
diṣṭyā tvāṃ vīra paśyāmi maraṇātpunarāgatam .. 27..

na hi me jīvitenārthaḥ sītayā ca jayena vā .
ko hi me jīvitenārthastvayi pañcatvamāgate .. 28..

ityevaṃ vadatastasya rāghavasya mahātmanaḥ .
khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt .. 29..

tāṃ pratijñāṃ pratijñāya purā satyaparākrama .
laghuḥ kaścidivāsattvo naivaṃ vaktumihārhasi .. 30..

na pratijñāṃ hi kurvanti vitathāṃ sādhavo.anagha .
lakṣmaṇaṃ hi mahattvasya pratijñāparipālanam .. 31..

nairāśyamupagantuṃ te tadalaṃ matkṛte.anagha .
vadhena rāvaṇasyādya pratijñāmanupālaya .. 32..

na jīvanyāsyate śatrustava bāṇapathaṃ gataḥ .
nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ .. 33..

ahaṃ tu vadhamicchāmi śīghramasya durātmanaḥ .
yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).