.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 9

tato nikumbho rabhasaḥ sūryaśatrurmahābalaḥ .
suptaghno yajñakopaśca mahāpārśvo mahoara.h .. 1..

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ .
indrajicca mahātejā balavānrāvaṇātmajaḥ .. 2..

prahasto.atha virūpākṣo vajradaṃṣṭro mahābalaḥ .
dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ .. 3..

parighānpaṭṭasānprāsāñśaktiśūlaparaśvadhān .
cāpāni ca sabāṇāni khaḍgāṃśca vipulāñśitān .. 4..

pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ .
abruvanrāvaṇaṃ sarve pradīptā iva tejasā .. 5..

adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam .
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā .. 6..

tāngṛhītāyudhānsarvānvārayitvā vibhīṣaṇaḥ .
abravītprāñjalirvākyaṃ punaḥ pratyupaveśya tān .. 7..

apyupāyaistribhistāta yo.arthaḥ prāptuṃ na śakyate .
tasya vikramakālāṃstānyuktānāhurmanīṣiṇaḥ .. 8..

pramatteṣvabhiyukteṣu daivena prahateṣu ca .
vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ .. 9..

apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam .
jitaroṣaṃ durādharṣaṃ pradharṣayitumicchatha .. 10..

samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim .
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ .. 11..

balānyaparimeyāni vīryāṇi ca niśācarāḥ .
pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana .. 12..

kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā .
ājahāra janasthānādyasya bhāryāṃ yaśasvinaḥ .. 13..

kharo yadyativṛttastu rāmeṇa nihato raṇe .
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam .. 14..

etannimittaṃ vaidehī bhayaṃ naḥ sumahadbhavet .
āhṛtā sā parityājyā kalahārthe kṛte na kim .. 15..

na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā .
vairaṃ nirarthakaṃ kartuṃ dīyatāmasya maithilī .. 16..

yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām .
purīṃ dārayate bāṇairdīyatāmasya maithilī .. 17..

yāvatsughorā mahatī durdharṣā harivāhinī .
nāvaskandati no laṅkāṃ tāvatsītā pradīyatām .. 18..

vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ .
rāmasya dayitā patnī na svayaṃ yadi dīyate .. 19..

prasādaye tvāṃ bandhutvātkuruṣva vacanaṃ mama .
hitaṃ pathyaṃ tvahaṃ brūmi dīyatāmasya maithilī .. 20..

purā śaratsūryamarīcisaṃnibhān
navāgrapuṅkhānsudṛḍhānnṛpātmajaḥ .
sṛjatyamoghānviśikhānvadhāya te
pradīyatāṃ dāśarathāya maithilī .. 21..

tyajasva kopaṃ sukhadharmanāśanaṃ
bhajasva dharmaṃ ratikīrtivardhanam .
prasīda jīvema saputrabāndhavāḥ
pradīyatāṃ dāśarathāya maithilī .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).