.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 90

lakṣmaṇena tu tadvākyamuktaṃ śrutvā sa rāghavaḥ .
rāvaṇāya śarānghorānvisasarja camūmukhe .. 1..

daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ .
ājaghāna mahāghorairdhārābhiriva toyadaḥ .. 2..

dīptapāvakasaṅkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ .
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ .. 3..

bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ .
na samaṃ yuddhamityāhurdevagandharvadānavāḥ .. 4..

tataḥ kāñcanacitrāṅgaḥ kiṅkiṇīśatabhūṣitaḥ .
taruṇādityasaṅkāśo vaidūryamayakūbaraḥ .. 5..

sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvetaprakīrṇakaiḥ .
haribhiḥ sūryasaṅkāśairhemajālavibhūṣitaiḥ .. 6..

rukmaveṇudhvajaḥ śrīmāndevarājaratho varaḥ .
abhyavartata kākutsthamavatīrya triviṣṭapāt .. 7..

abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ .
prāñjalirmātalirvākyaṃ sahasrākṣasya sārathiḥ .. 8..

sahasrākṣeṇa kākutstha ratho.ayaṃ vijayāya te .
dattastava mahāsattva śrīmāñśatrunibarhaṇaḥ .. 9..

idamaindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham .
śarāścādityasaṅkāśāḥ śaktiśca vimalā śitāḥ .. 10..

āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam .
mayā sārathinā rāma mahendra iva dānavān .. 11..

ityuktaḥ sa parikramya rathaṃ tamabhivādya ca .
āruroha tadā rāmo lokā.Nllakṣmyā virājayan .. 12..

tadbabhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam .
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ .. 13..

sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ .
astraṃ rākṣasarājasya jaghāna paramāstravit .. 14..

astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa .
sasarja paramakruddhaḥ punareva niśācaraḥ .. 15..

te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ .
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ .. 16..

te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ .
rāmamevābhyavartanta vyāditāsyā bhayānakāḥ .. 17..

tairvāsukisamasparśairdīptabhogairmahāviṣaiḥ .
diśaśca santatāḥ sarvāḥ pradiśaśca samāvṛtāḥ .. 18..

tāndṛṣṭvā pannagānrāmaḥ samāpatata āhave .
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham .. 19..

te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ .
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ .. 20..

te tānsarvāñśarāñjaghnuḥ sarparūpānmahājavān .
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ .. 21..

astre pratihate kruddho rāvaṇo rākṣasādhipaḥ .
abhyavarṣattadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ .. 22..

tataḥ śarasahasreṇa rāmamakliṣṭakāriṇam .
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata .. 23..

pātayitvā rathopasthe rathātketuṃ ca kāñcanam .
aindrānabhijaghānāśvāñśarajālena rāvaṇaḥ .. 24..

viṣedurdevagandharvā dānavāścāraṇaiḥ saha .
rāmamārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ .. 25..

vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ .
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā .. 26..

prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām .
samākramya budhastasthau prajānāmaśubhāvahaḥ .. 27..

sadhūmaparivṛttormiḥ prajvalanniva sāgaraḥ .
utpapāta tadā kruddhaḥ spṛśanniva divākaram .. 28..

śastravarṇaḥ suparuṣo mandaraśmirdivākaraḥ .
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā .. 29..

kosalānāṃ ca nakṣatraṃ vyaktamindrāgnidaivatam .
ākramyāṅgārakastasthau viśākhāmapi cāmbare .. 30..

daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ .
adṛśyata daśagrīvo maināka iva parvataḥ .. 31..

nirasyamāno rāmastu daśagrīveṇa rakṣasā .
nāśakadabhisandhātuṃ sāyakānraṇamūrdhani .. 32..

sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ citsaṃraktalocanaḥ .
jagāma sumahākrodhaṃ nirdahanniva cakṣuṣā .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).