.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 91

tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ .
sarvabhūtāni vitreṣuḥ prākampata ca medinī .. 1..

siṃhaśārdūlavāñśailaḥ sañcacālācaladrumaḥ .
babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ .. 2..

khagāśca kharanirghoṣā gagane paruṣasvanāḥ .
autpātikā vinardantaḥ samantātparicakramuḥ .. 3..

rāmaṃ dṛṣṭvā susaṅkruddhamutpātāṃśca sudāruṇān .
vitreṣuḥ sarvabhūtāni rāvaṇasyāviśadbhayam .. 4..

vimānasthāstadā devā gandharvāśca mahoragāḥ .
ṛṣidānavadaityāśca garutmantaśca khecarāḥ .. 5..

dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam .
nānāpraharaṇairbhīmaiḥ śūrayoḥ samprayudhyatoḥ .. 6..

ūcuḥ surāsurāḥ sarve tadā vigrahamāgatāḥ .
prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat .. 7..

daśagrīvaṃ jayetyāhurasurāḥ samavasthitāḥ .
devā rāmamathocuste tvaṃ jayeti punaḥ punaḥ .. 8..

etasminnantare krodhādrāghavasya sa rāvaṇaḥ .
prahartukāmo duṣṭātmā spṛśanpraharaṇaṃ mahat .. 9..

vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam .
śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham .. 10..

sadhūmamiva tīkṣṇāgraṃ yugāntāgnicayopamam .
atiraudramanāsādyaṃ kālenāpi durāsadam .. 11..

trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā .
pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ .. 12..

tacchūlaṃ paramakruddho madhye jagrāha vīryavān .
anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ .. 13..

samudyamya mahākāyo nanāda yudhi bhairavam .
saṃraktanayano roṣātsvasainyamabhiharṣayan .. 14..

pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā .
prākampayattadā śabdo rākṣasendrasya dāruṇaḥ .. 15..

atinādasya nādena tena tasya durātmanaḥ .
sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe .. 16..

sa gṛhītvā mahāvīryaḥ śūlaṃ tadrāvaṇo mahat .
vinadya sumahānādaṃ rāmaṃ paruṣamabravīt .. 17..

śūlo.ayaṃ vajrasāraste rāma roṣānmayodyataḥ .
tava bhrātṛsahāyasya sadyaḥ prāṇānhariṣyati .. 18..

rakṣasāmadya śūrāṇāṃ nihatānāṃ camūmukhe .
tvāṃ nihatya raṇaślāghinkaromi tarasā samam .. 19..

tiṣṭhedānīṃ nihanmi tvāmeṣa śūlena rāghava .
evamuktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ .. 20..

āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ .
utpatantaṃ yugāntāgniṃ jalaughairiva vāsavaḥ .. 21..

nirdadāha sa tānbāṇānrāmakārmukaniḥsṛtān .
rāvaṇasya mahāśūlaḥ pataṅgāniva pāvakaḥ .. 22..

tāndṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān .
sāyakānantarikṣasthānrāghavaḥ krodhamāharat .. 23..

sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām .
jagrāha paramakruddho rāghavo raghunandanaḥ .. 24..

sā tolitā balavatā śaktirghaṇṭākṛtasvanā .
nabhaḥ prajvālayāmāsa yugāntoklena saprabhā .. 25..

sā kṣiptā rākṣasendrasya tasmiñśūle papāta ha .
bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ .. 26..

nirbibheda tato bāṇairhayānasya mahājavān .
rāmastīkṣṇairmahāvegairvajrakalpaiḥ śitaiḥ śaraiḥ .. 27..

nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ .
rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ .. 28..

sa śarairbhinnasarvāṅgo gātraprasruta śoṇitaḥ .
rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau .. 29..

sa rāmabāṇairatividdhagātro
niśācarendraḥ kṣatajārdragātraḥ .
jagāma khedaṃ ca samājamadhye
krodhaṃ ca cakre subhṛśaṃ tadānīm .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).