.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 92

sa tu tena tadā krodhātkākutsthenārdito raṇe .
rāvaṇaḥ samaraślāghī mahākrodhamupāgamat .. 1..

sa dīptanayano roṣāccāpamāyamya vīryavān .
abhyardayatsusaṅkruddho rāghavaṃ paramāhave .. 2..

bāṇadhārā sahasraistu sa toyada ivāmbarāt .
rāghavaṃ rāvaṇo bāṇaistaṭākamiva pūrayat .. 3..

pūritaḥ śarajālena dhanurmuktena saṃyuge .
mahāgiririvākampyaḥ kākustho na prakampate .. 4..

sa śaraiḥ śarajālāni vārayansamare sthitaḥ .
gabhastīniva sūryasya pratijagrāha vīryavān .. 5..

tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ .
nijaghānorasi kruddho rāghavasya mahātmanaḥ .. 6..

sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ .
dṛṣṭaḥ phulla ivāraṇye sumahānkiṃśukadrumaḥ .. 7..

śarābhighātasaṃrabdhaḥ so.api jagrāha sāyakān .
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ .. 8..

tato.anyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau .
śarāndhakāre samare nopālakṣayatāṃ tadā .. 9..

tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ .
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ .. 10..

mama bhāryā janasthānādajñānādrākṣasādhama .
hṛtā te vivaśā yasmāttasmāttvaṃ nāsi vīryavān .. 11..

mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane .
vaidehīṃ prasabhaṃ hṛtvā śūro.ahamiti manyase .. 12..

strīṣu śūra vināthāsu paradārābhimarśake .
kṛtvā kāpuruṣaṃ karma śūro.ahamiti manyase .. 13..

bhinnamaryāda nirlajja cāritreṣvanavasthita .
darpānmṛtyumupādāya śūro.ahamiti manyase .. 14..

śūreṇa dhanadabhrātrā balaiḥ samuditena ca .
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahattvayā .. 15..

utsekenābhipannasya garhitasyāhitasya ca .
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahatphalam .. 16..

śūro.ahamiti cātmānamavagacchasi durmate .
naiva lajjāsti te sītāṃ coravadvyapakarṣataḥ .. 17..

yadi matsaṃnidhau sītā dharṣitā syāttvayā balāt .
bhrātaraṃ tu kharaṃ paśyestadā matsāyakairhataḥ .. 18..

diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayamāgataḥ .
adya tvāṃ sāyakaistīkṣṇairnayāmi yamasādanam .. 19..

adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam .
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu .. 20..

nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa .
pibantu rudhiraṃ tarṣādbāṇaśalyāntarothitam .. 21..

adya madbāṇābhinnasya gatāsoḥ patitasya te .
karṣantvantrāṇi patagā garutmanta ivoragān .. 22..

ityevaṃ sa vadanvīro rāmaḥ śatrunibarhaṇaḥ .
rākṣasendraṃ samīpasthaṃ śaravarṣairavākirat .. 23..

babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge .
rāmasyāstrabalaṃ caiva śatrornidhanakāṅkṣiṇaḥ .. 24..

prādurbabhūvurastrāṇi sarvāṇi viditātmanaḥ .
praharṣācca mahātejāḥ śīghrahastataro.abhavat .. 25..

śubhānyetāni cihnāni vijñāyātmagatāni saḥ .
bhūya evārdayadrāmo rāvaṇaṃ rākṣasāntakṛt .. 26..

harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt .
hanyamāno daśagrīvo vighūrṇahṛdayo.abhavat .. 27..

yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam .
nāsya pratyakarodvīryaṃ viklavenāntarātmanā .. 28..

kṣiptāścāpi śarāstena śastrāṇi vividhāni ca .
na raṇārthāya vartante mṛtyukāle.abhivartataḥ .. 29..

sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam .
śanairyuddhādasambhānto rathaṃ tasyāpavāhayat .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).