.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 93

sa tu mohātsusaṅkruddhaḥ kṛtāntabalacoditaḥ .
krodhasaṃraktanayano rāvaṇo sūtamabravīt .. 1..

hīnavīryamivāśaktaṃ pauruṣeṇa vivarjitam .
bhīruṃ laghumivāsattvaṃ vihīnamiva tejasā .. 2..

vimuktamiva māyābhirastrairiva bahiṣkṛtam .
māmavajñāya durbuddhe svayā buddhyā viceṣṭase .. 3..

kimarthaṃ māmavajñāya macchandamanavekṣya ca .
tvayā śatrusamakṣaṃ me ratho.ayamapavāhitaḥ .. 4..

tvayādya hi mamānārya cirakālasamārjitam .
yaśo vīryaṃ ca tejaśca pratyayaśca vināśitha .. 5..

śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ .
paśyato yuddhalubdho.ahaṃ kṛtaḥ kāpuruṣastvayā .. 6..

yastvaṃ rathamimaṃ mohānna codvahasi durmate .
satyo.ayaṃ pratitarko me pareṇa tvamupaskṛtaḥ .. 7..

na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ .
ripūṇāṃ sadṛśaṃ caitanna tvayaitatsvanuṣṭhitam .. 8..

nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ .
yadi vāpyuṣito.asi tvaṃ smaryante yadi vā guṇāḥ .. 9..

evaṃ paruṣamuktastu hitabuddhirabuddhinā .
abravīdrāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ .. 10..

na bhīto.asmi na mūḍho.asmi nopajapto.asmi śatrubhiḥ .
na pramatto na niḥsneho vismṛtā na ca satkriyā .. 11..

mayā tu hitakāmena yaśaśca parirakṣatā .
snehapraskannamanasā priyamityapriyaṃ kṛtam .. 12..

nāsminnarthe mahārāja tvaṃ māṃ priyahite ratam .
kaścillaghurivānāryo doṣato gantumarhasi .. 13..

śrūyatāmabhidhāsyāmi yannimittaṃ mayā rathaḥ .
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ .. 14..

śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā .
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye .. 15..

rathodvahanakhinnāśca ta ime rathavājinaḥ .
dīnā gharmapariśrāntā gāvo varṣahatā iva .. 16..

nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ .
teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam .. 17..

deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca .
dainyaṃ harṣaśca khedaśca rathinaśca balābalam .. 18..

sthalanimnāni bhūmeśca samāni viṣamāṇi ca .
yuddhakālaśca vijñeyaḥ parasyāntaradarśanam .. 19..

upayānāpayāne ca sthānaṃ pratyapasarpaṇam .
sarvametadrathasthena jñeyaṃ rathakuṭumbinā .. 20..

tava viśrāmahetostu tathaiṣāṃ rathavājinām .
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtamidaṃ mayā .. 21..

na mayā svecchayā vīra ratho.ayamapavāhitaḥ .
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho .. 22..

ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana .
tatkariṣyāmyahaṃ vīraṃ gatānṛṇyena cetasā .. 23..

santuṣṭastena vākyena rāvaṇastasya sāratheḥ .
praśasyainaṃ bahuvidhaṃ yuddhalubdho.abravīdidam .. 24..

rathaṃ śīghramimaṃ sūta rāghavābhimukhaṃ kuru .
nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ .. 25..

evamuktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ .
dadau tasya śubhaṃ hyekaṃ hastābharaṇamuttamam .. 26..

tato drutaṃ rāvaṇavākyacoditaḥ
pracodayāmāsa hayānsa sārathiḥ .
sa rākṣasendrasya tato mahārathaḥ
kṣaṇena rāmasya raṇāgrato.abhavat .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).