.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 94

tamāpatantaṃ sahasā svanavantaṃ mahādhvajam .
rathaṃ rākṣasarājasya nararājo dadarśa ha .. 1..

kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā .
taḍitpatākāgahanaṃ darśitendrāyudhāyudham .
śaradhārā vimuñcantaṃ dhārāsāramivānbudam .. 2..

taṃ dṛṣṭvā meghasaṅkāśamāpatantaṃ rathaṃ ripoḥ .
girervajrābhimṛṣṭasya dīryataḥ sadṛśasvanam .
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim .. 3..

mātale paśya saṃrabdhamāpatantaṃ rathaṃ ripoḥ .
yathāpasavyaṃ patatā vegena mahatā punaḥ .
samare hantumātmānaṃ tathānena kṛtā matiḥ .. 4..

tadapramādamātiṣṭha pratyudgaccha rathaṃ ripoḥ .
vidhvaṃsayitumicchāmi vāyurmeghamivotthitam .. 5..

aviklavamasambhrāntamavyagrahṛdayekṣaṇam .
raśmisañcāraniyataṃ pracodaya rathaṃ drutam .. 6..

kāmaṃ na tvaṃ samādheyaḥ purandararathocitaḥ .
yuyutsurahamekāgraḥ smāraye tvāṃ na śikṣaye .. 7..

parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ .
pracodayāmāsa rathaṃ surasārathisattamaḥ .. 8..

apasavyaṃ tataḥ kurvanrāvaṇasya mahāratham .
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat .. 9..

tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ .
rathapratimukhaṃ rāmaṃ sāyakairavadhūnayat .. 10..

dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan .
jagrāha sumahāvegamaindraṃ yudhi śarāsanam .
śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān .. 11..

tadupoḍhaṃ mahadyuddhamanyonyavadhakāṅkṣiṇoḥ .
parasparābhimukhayordṛptayoriva siṃhayoḥ .. 12..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
samīyurdvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ .. 13..

samutpeturathotpātā dāruṇā lomaharṣaṇāḥ .
rāvaṇasya vināśāya rāghavasya jayāya ca .. 14..

vavarṣa rudhiraṃ devo rāvaṇasya rathopari .
vātā maṇḍalinastīvrā apasavyaṃ pracakramuḥ .. 15..

mahadgṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale .
yena yena ratho yāti tena tena pradhāvati .. 16..

sandhyayā cāvṛtā laṅkā japāpuṣpanikāśayā .
dṛśyate sampradīteva divase.api vasundharā .. 17..

sanirghātā maholkāśca sampraceturmahāsvanāḥ .
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ .. 18..

rāvaṇaśca yatastatra pracacāla vasundharā .
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ .. 19..

tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ .
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ .. 20..

gṛdhrairanugatāścāsya vamantyo jvalanaṃ mukhaiḥ .
praṇedurmukhamīkṣantyaḥ saṃrabdhamaśivaṃ śivāḥ .. 21..

pratikūlaṃ vavau vāyū raṇe pāṃsūnsamutkiran .
tasya rākṣasarājasya kurvandṛṣṭivilopanam .. 22..

nipeturindrāśanayaḥ sainye cāsya samantataḥ .
durviṣahya svanā ghorā vinā jaladharasvanam .. 23..

diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ .
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho.abhavat .. 24..

kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati .
nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ .. 25..

jaghanebhyaḥ sphuliṅgāṃśca netrebhyo.aśrūṇi santatam .
mumucustasya turagāstulyamagniṃ ca vāri ca .. 26..

evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ .
rāvaṇasya vināśāya dāruṇāḥ samprajajñire .. 27..

rāmasyāpi nimittāni saumyāni ca śivāni ca .
babhūvurjayaśaṃsīni prādurbhūtāni sarvaśaḥ .. 28..

tato nirīkṣyātmagatāni rāghavo
raṇe nimittāni nimittakovidaḥ .
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ
cakāra yuddhe.abhyadhikaṃ ca vikramam .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).