.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 95

tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā .
sumahaddvairathaṃ yuddhaṃ sarvalokabhayāvaham .. 1..

tato rākṣasasainyaṃ ca harīṇāṃ ca mahadbalam .
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata .. 2..

samprayuddhau tato dṛṣṭvā balavannararākṣasau .
vyākṣiptahṛdayāḥ sarve paraṃ vismayamāgatāḥ .. 3..

nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ .
tasthuḥ prekṣya ca saṅgrāmaṃ nābhijaghnuḥ parasparam .. 4..

rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam .
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citramivābabhau .. 5..

tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau .
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat .. 6..

jetavyamiti kākutstho martavyamiti rāvaṇaḥ .
dhṛtau svavīryasarvasvaṃ yuddhe.adarśayatāṃ tadā .. 7..

tataḥ krodhāddaśagrīvaḥ śarānsandhāya vīryavān .
mumoca dhvajamuddiśya rāghavasya rathe sthitam .. 8..

te śarāstamanāsādya purandararathadhvajam .
raktaśaktiṃ parāmṛśya nipeturdharaṇītale .. 9..

tato rāmo.abhisaṅkruddhaścāpamāyamya vīryavān .
kṛtapratikṛtaṃ kartuṃ manasā sampracakrame .. 10..

rāvaṇadhvajamuddiśya mumoca niśitaṃ śaram .
mahāsarpamivāsahyaṃ jvalantaṃ svena tejasā .. 11..

jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ .
sa nikṛtto.apatadbhūmau rāvaṇasya rathadhvajaḥ .. 12..

dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ .
krodhajenāgninā saṅkhye pradīpta iva cābhavat .. 13..

sa roṣavaśamāpannaḥ śaravarṣaṃ mahadvaman .
rāmasya turagāndivyāñśarairvivyādha rāvaṇaḥ .. 14..

te viddhā harayastasya nāskhalannāpi babhramuḥ .
babhūvuḥ svasthahṛdayāḥ padmanālairivāhatāḥ .. 15..

teṣāmasambhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā .
bhūya eva susaṅkruddhaḥ śaravarṣaṃ mumoca ha .. 16..

gadāśca parighāṃścaiva cakrāṇi musalāni ca .
giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān .. 17..

māyā vihitametattu śastravarṣamapātayat .
sahasraśastato bāṇānaśrāntahṛdayodyamaḥ .. 18..

tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam .
durdharṣamabhavadyuddhe naikaśastramayaṃ mahat .. 19..

vimucya rāghavarathaṃ samantādvānare bale .
sāyakairantarikṣaṃ ca cakārāśu nirantaram .
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā .. 20..

vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe .
prahasanniva kākutsthaḥ sandadhe sāyakāñśitān .. 21..

sa mumoca tato bāṇānraṇe śatasahasraśaḥ .
tāndṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram .. 22..

tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā .
śarabaddhamivābhāti dvitīyaṃ bhāsvadambaram .. 23..

nānimitto.abhavadbāṇo nātibhettā na niṣphalaḥ .
tathā visṛjatorbāṇānrāmarāvaṇayormṛdhe .. 24..

prāyudhyetāmavicchinnamasyantau savyadakṣiṇam .
cakratustau śaraughaistu nirucchvāsamivāmbaram .. 25..

rāvaṇasya hayānrāmo hayānrāmasya rāvaṇaḥ .
jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).