.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 96

tau tathā yudhyamānau tu samare rāmarāvaṇau .
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā .. 1..

ardayantau tu samare tayostau syandanottamau .
parasparavadhe yuktau ghorarūpau babhūvatuḥ .. 2..

maṇḍalāni ca vīthīśca gatapratyāgatāni ca .
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim .. 3..

ardayanrāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ .
gativegaṃ samāpannau pravartana nivartane .. 4..

kṣipatoḥ śarajālāni tayostau syandanottamau .
ceratuḥ saṃyugamahīṃ sāsārau jaladāviva .. 5..

darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe .
parasparasyābhimukhau punareva ca tasthatuḥ .. 6..

dhuraṃ dhureṇa rathayorvaktraṃ vaktreṇa vājinām .
patākāśca patākābhiḥ sameyuḥ sthitayostadā .. 7..

rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ .
caturbhiścaturo dīptānhayānpratyapasarpayat .. 8..

sa krodhavaśamāpanno hayānāmapasarpaṇe .
mumoca niśitānbāṇānrāghavāya niśācaraḥ .. 9..

so.atividdho balavatā daśagrīveṇa rāghavaḥ .
jagāma na vikāraṃ ca na cāpi vyathito.abhavat .. 10..

cikṣepa ca punarbāṇānvajrapātasamasvanān .
sārathiṃ vajrahastasya samuddiśya niśācaraḥ .. 11..

mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ .
na sūkṣmamapi saṃmohaṃ vyathāṃ vā pradaduryudhi .. 12..

tayā dharṣaṇayā kroddho mātalerna tathātmanaḥ .
cakāra śarajālena rāghavo vimukhaṃ ripum .. 13..

viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo.atha sahasraśaḥ .
mumoca rāghavo vīraḥ sāyakānsyandane ripoḥ .. 14..

gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ .
śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ .. 15..

kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ .
vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ .. 16..

cakampe medinī kṛtsnā saśailavanakānanā .
bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ .. 17..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
cintāmāpedire sarve sakiṃnaramahoragāḥ .. 18..

svasti gobrāhmaṇebhyo.astu lokāstiṣṭhantu śāśvatāḥ .
jayatāṃ rāghavaḥ saṅkhye rāvaṇaṃ rākṣaseśvaram .. 19..

tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ .
sandhāya dhanuṣā rāmaḥ kṣuramāśīviṣopamam .
rāvaṇasya śiro.acchindacchrīmajjvalitakuṇḍalam .. 20..

tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā .
tasyaiva sadṛśaṃ cānyadrāvaṇasyotthitaṃ śiraḥ .. 21..

tatkṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā .
dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ .. 22..

chinnamātraṃ ca tacchīrṣaṃ punaranyatsma dṛśyate .
tadapyaśanisaṅkāśaiśchinnaṃ rāmeṇa sāyakaiḥ .. 23..

evameva śataṃ chinnaṃ śirasāṃ tulyavarcasām .
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye .. 24..

tataḥ sarvāstravidvīraḥ kausalyānandivardhanaḥ .
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ .. 25..

mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ .
krañcāraṇye virādhastu kabandho daṇḍakā vane .. 26..

ta ime sāyakāḥ sarve yuddhe pratyayikā mama .
kiṃ nu tatkāraṇaṃ yena rāvaṇe mandatejasaḥ .. 27..

iti cintāparaścāsīdapramattaśca saṃyuge .
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi .. 28..

rāvaṇo.api tataḥ kruddho rathastho rākṣaseśvaraḥ .
gadāmusalavarṣeṇa rāmaṃ pratyardayadraṇe .. 29..

devadānavayakṣāṇāṃ piśācoragarakṣasām .
paśyatāṃ tanmahadyuddhaṃ sarvarātramavartata .. 30..

naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam .
rāmarāvaṇayoryuddhaṃ virāmamupagacchati .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).