.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 97

atha saṃsmārayāmāsa rāghavaṃ mātalistadā .
ajānanniva kiṃ vīra tvamenamanuvartase .. 1..

visṛjāsmai vadhāya tvamastraṃ paitāmahaṃ prabho .
vināśakālaḥ kathito yaḥ suraiḥ so.adya vartate .. 2..

tataḥ saṃsmārito rāmastena vākyena mātaleḥ .
jagrāha sa śaraṃ dīptaṃ niśvasantamivoragam .. 3..

yamasmai prathamaṃ prādādagastyo bhagavānṛṣiḥ .
brahmadattaṃ mahadbāṇamamoghaṃ yudhi vīryavān .. 4..

brahmaṇā nirmitaṃ pūrvamindrārthamamitaujasā .
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ .. 5..

yasya vājeṣu pavanaḥ phale pāvakabhāskarau .
śarīramākāśamayaṃ gaurave merumandarau .. 6..

jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam .
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ .. 7..

sadhūmamiva kālāgniṃ dīptamāśīviṣaṃ yathā .
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam .. 8..

dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam .
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam .. 9..

vajrasāraṃ mahānādaṃ nānāsamitidāruṇam .
sarvavitrāsanaṃ bhīmaṃ śvasantamiva pannagam .. 10..

kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām .
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham .. 11..

nandanaṃ vānarendrāṇāṃ rakṣasāmavasādanam .
vājitaṃ vividhairvājaiścārucitrairgarutmataḥ .. 12..

tamuttameṣuṃ lokānāmikṣvākubhayanāśanam .
dviṣatāṃ kīrtiharaṇaṃ praharṣakaramātmanaḥ .. 13..

abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ .
vedaproktena vidhinā sandadhe kārmuke balī .. 14..

sa rāvaṇāya saṅkruddho bhṛśamāyamya kārmukam .
cikṣepa paramāyattastaṃ śaraṃ marmaghātinam .. 15..

sa vajra iva durdharṣo vajrabāhuvisarjitaḥ .
kṛtānta iva cāvāryo nyapatadrāvaṇorasi .. 16..

sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ .
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ .. 17..

rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ .
rāvaṇasya haranprāṇānviveśa dharaṇītalam .. 18..

sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ .
kṛtakarmā nibhṛtavatsvatūṇīṃ punarāviśat .. 19..

tasya hastāddhatasyāśu kārmukaṃ tatsasāyakam .
nipapāta saha prāṇairbhraśyamānasya jīvitāt .. 20..

gatāsurbhīmavegastu nairṛtendro mahādyutiḥ .
papāta syandanādbhūmau vṛtro vajrahato yathā .. 21..

taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ .
hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ .. 22..

nardantaścābhipetustānvānarā drumayodhinaḥ .
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca .. 23..

arditā vānarairhṛṣṭairlaṅkāmabhyapatanbhayāt .
hatāśrayatvātkaruṇairbāṣpaprasravaṇairmukhaiḥ .. 24..

tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ .
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham .. 25..

athāntarikṣe vyanadatsaumyastridaśadundubhiḥ .
divyagandhavahastatra mārutaḥ susukho vavau .. 26..

nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi .
kirantī rāghavarathaṃ duravāpā manoharāḥ .. 27..

rāghavastava saṃyuktā gagane ca viśuśruve .
sādhu sādhviti vāgagryā devatānāṃ mahātmanām .. 28..

āviveśa mahānharṣo devānāṃ cāraṇaiḥ saha .
rāvaṇe nihate raudre sarvalokabhayaṅkare .. 29..

tataḥ sakāmaṃ sugrīvamaṅgadaṃ ca mahābalam .
cakāra rāghavaḥ prīto hatvā rākṣasapuṅgavam .. 30..

tataḥ prajagmuḥ praśamaṃ marudgaṇā
diśaḥ prasedurvimalaṃ nabho.abhavat .
mahī cakampe na ca mārutā vavuḥ
sthiraprabhaścāpyabhavaddivākaraḥ .. 31..

tatastu sugrīvavibhīṣaṇādayaḥ
suhṛdviśeṣāḥ sahalakṣmaṇāstadā .
sametya hṛṣṭā vijayena rāghavaṃ
raṇe.abhirāmaṃ vidhinābhyapūjayan .. 32..

sa tu nihataripuḥ sthirapratijñaḥ
svajanabalābhivṛto raṇe rarāja .
raghukulanṛpanandano mahaujās
tridaśagaṇairabhisaṃvṛto yathendraḥ .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).