.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 98

rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā .
antaḥpurādviniṣpetū rākṣasyaḥ śokakarśitāḥ .. 1..

vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu .
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā .. 2..

uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ .
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim .. 3..

āryaputreti vādinyo hā nātheti ca sarvaśaḥ .
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām .. 4..

tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ .
kareṇva iva nardantyo vinedurhatayūthapāḥ .. 5..

dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim .
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam .. 6..

tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu .
nipetustasya gātreṣu chinnā vanalatā iva .. 7..

bahumānātpariṣvajya kā cidenaṃ ruroda ha .
caraṇau kā cidāliṅgya kā citkaṇṭhe.avalambya ca .. 8..

uddhṛtya ca bhujau kā cidbhūmau sma parivartate .
hatasya vadanaṃ dṛṣṭvā kā cinmohamupāgamat .. 9..

kā cidaṅke śiraḥ kṛtvā ruroda mukhamīkṣatī .
snāpayantī mukhaṃ bāṣpaistuṣārairiva paṅkajam .. 10..

evamārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi .
cukruśurbahudhā śokādbhūyastāḥ paryadevayan .. 11..

yena vitrāsitaḥ śakro yena vitrāsito yamaḥ .
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ .. 12..

gandharvāṇāmṛṣīṇāṃ ca surāṇāṃ ca mahātmanām .
bhayaṃ yena mahaddattaṃ so.ayaṃ śete raṇe hataḥ .. 13..

asurebhyaḥ surebhyo vā pannagebhyo.api vā tathā .
na bhayaṃ yo vijānāti tasyedaṃ mānuṣādbhayam .. 14..

avadhyo devatānāṃ yastathā dānavarakṣasām .
hataḥ so.ayaṃ raṇe śete mānuṣeṇa padātinā .. 15..

yo na śakyaḥ surairhantuṃ na yakṣairnāsuraistathā .
so.ayaṃ kaścidivāsattvo mṛtyuṃ martyena lambhitaḥ .. 16..

evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ .
bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ .. 17..

aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām .
etāḥ samamidānīṃ te vayamātmā ca pātitāḥ .. 18..

bruvāṇo.api hitaṃ vākyamiṣṭo bhrātā vibhīṣaṇaḥ .
dhṛṣṭaṃ paruṣito mohāttvayātmavadhakāṅkṣiṇā .. 19..

yadi niryātitā te syātsītā rāmāya maithilī .
na naḥ syādvyasanaṃ ghoramidaṃ mūlaharaṃ mahat .. 20..

vṛttakāmo bhavedbhrātā rāmo mitrakulaṃ bhavet .
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ .. 21..

tvayā punarnṛśaṃsena sītāṃ saṃrundhatā balāt .
rākṣasā vayamātmā ca trayaṃ tulaṃ nipātitam .. 22..

na kāmakāraḥ kāmaṃ vā tava rākṣasapuṅgava .
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate .. 23..

vānarāṇāṃ vināśo.ayaṃ rākṣasānāṃ ca te raṇe .
tava caiva mahābāho daivayogādupāgataḥ .. 24..

naivārthena na kāmena vikrameṇa na cājñayā .
śakyā daivagatirloke nivartayitumudyatā .. 25..

vilepurevaṃ dīnāstā rākṣasādhipayoṣitaḥ .
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).