.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 99

tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām .
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata .. 1..

daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā .
patiṃ mandodarī tatra kṛpaṇā paryadevayat .. 2..

nanu nāma mahābāho tava vaiśravaṇānuja .
kruddhasya pramukhe sthātuṃ trasyatyapi purandaraḥ .. 3..

ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ .
nanu nāma tavodvegāccāraṇāśca diśo gatāḥ .. 4..

sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ .
na vyapatrapase rājankimidaṃ rākṣasarṣabha .. 5..

kathaṃ trailokyamākramya śriyā vīryeṇa cānvitam .
aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ .. 6..

mānuṣāṇāmaviṣaye carataḥ kāmarūpiṇaḥ .
vināśastava rāmeṇa saṃyuge nopapadyate .. 7..

na caitatkarma rāmasya śraddadhāmi camūmukhe .
sarvataḥ samupetasya tava tenābhimarśanam .. 8..

indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā .
smaradbhiriva tadvairamindriyaireva nirjitaḥ .. 9..

atha vā rāmarūpeṇa vāsavaḥ svayamāgataḥ .
māyāṃ tava vināśāya vidhāyāpratitarkitām .. 10..

yadaiva hi janasthāne rākṣasairbahubhirvṛtaḥ .
kharastava hato bhrātā tadaivāsau na mānuṣaḥ .. 11..

yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surairapi .
praviṣṭo hanumānvīryāttadaiva vyathitā vayam .. 12..

kriyatāmavirodhaśca rāghaveṇeti yanmayā .
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭirāgatā .. 13..

akasmāccābhikāmo.asi sītāṃ rākṣasapuṅgava .
aiśvaryasya vināśāya dehasya svajanasya ca .. 14..

arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate .
sītāṃ dharṣayatā mānyāṃ tvayā hyasadṛśaṃ kṛtam .. 15..

na kulena na rūpeṇa na dākṣiṇyena maithilī .
mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase .. 16..

sarvathā sarvabhūtānāṃ nāsti mṛtyuralakṣaṇaḥ .
tava tāvadayaṃ mṛtyurmaithilīkṛtalakṣaṇaḥ .. 17..

maithilī saha rāmeṇa viśokā vihariṣyati .
alpapuṇyā tvahaṃ ghore patitā śokasāgare .. 18..

kailāse mandare merau tathā caitrarathe vane .
devodyāneṣu sarveṣu vihṛtya sahitā tvayā .. 19..

vimānenānurūpeṇa yā yāmyatulayā śriyā .
paśyantī vividhāndeśāṃstāṃstāṃścitrasragambarā .
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāttava .. 20..

satyavāksa mahābhāgo devaro me yadabravīt .
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ .. 21..

kāmakrodhasamutthena vyasanena prasaṅginā .
tvayā kṛtamidaṃ sarvamanāthaṃ rakṣasāṃ kulam .. 22..

na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ .
strīsvabhāvāttu me buddhiḥ kāruṇye parivartate .. 23..

sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ .
ātmānamanuśocāmi tvadviyogena duḥkhitām .. 24..

nīlajīmūtasaṅkāśaḥ pītāmbaraśubhāṅgadaḥ .
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ .
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase .. 25..

mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ .
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase .. 26..

yena sūdayase śatrūnsamare sūryavarcasā .
vajro vajradharasyeva so.ayaṃ te satatārcitaḥ .. 27..

raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ .. 28..

parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā .
dhigastu hṛdayaṃ yasyā mamedaṃ na sahasradhā .
tvayi pañcatvamāpanne phalate śokapīḍitam .. 29..

etasminnantare rāmo vibhīṣaṇamuvāca ha .
saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya .. 30..

taṃ praśritastato rāmaṃ śrutavākyo vibhīṣaṇaḥ .
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ .
rāmasyaivānuvṛttyarthamuttaraṃ pratyabhāṣata .. 31..

tyaktadharmavrataṃ krūraṃ nṛśaṃsamanṛtaṃ tathā .
nāhamarho.asmi saṃskartuṃ paradārābhimarśakam .. 32..

bhrātṛrūpo hi me śatrureṣa sarvāhite rataḥ .
rāvaṇo nārhate pūjāṃ pūjyo.api gurugauravāt .. 33..

nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi .
śrutvā tasya guṇānsarve vakṣyanti sukṛtaṃ punaḥ .. 34..

tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ .
vibhīṣaṇamuvācedaṃ vākyajño vākyakovidam .. 35..

tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam .
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara .. 36..

adharmānṛtasaṃyuktaḥ kāmameṣa niśācaraḥ .
tejasvī balavāñśūraḥ saṅgrāmeṣu ca nityaśaḥ .. 37..

śatakratumukhairdevaiḥ śrūyate na parājitaḥ .
mahātmā balasampanno rāvaṇo lokarāvaṇaḥ .. 38..

maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam .
kriyatāmasya saṃskāro mamāpyeṣa yathā tava .. 39..

tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam .
kṣipramarhati dharmajña tvaṃ yaśobhāgbhaviṣyasi .. 40..

rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ .
saṃskāreṇānurūpeṇa yojayāmāsa rāvaṇam .. 41..

sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ .
tāḥ striyo.anunayāmāsa sāntvamuktvā punaḥ punaḥ .. 42..

praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ .
rāmapārśvamupāgamya tadātiṣṭhadvinītavat .. 43..

rāmo.api saha sainyena sasugrīvaḥ salakṣmaṇaḥ .
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ .. 44..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).