\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 1 श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् . रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् .. 1..\\ कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् . मनसापि यदन्येन न शक्यं धरणीतले .. 2..\\ न हि तं परिपश्यामि यस्तरेत महार्णवम् . अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः .. 3..\\ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् . अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् .. 4..\\ प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् . को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् . यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः .. 5..\\ भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् . एवं विधाय स्वबलं सदृशं विक्रमस्य च .. 6..\\ यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे . कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् .. 7..\\ नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः . भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् .. 8..\\ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता . न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः .. 9..\\ अहं च रघुवंशश्च लक्ष्मणश्च महाबलः . वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः .. 10..\\ इदं तु मम दीनस्या मनो भूयः प्रकर्षति . यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् .. 11..\\ एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः . मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः .. 12..\\ सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् . सागरं तु समासाद्य पुनर्नष्टं मनो मम .. 13..\\ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः . हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः .. 14..\\ यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम . समुद्रपारगमने हरीणां किमिवोत्तरम् .. 15..\\ इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः . हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् .. 16..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}