\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 10 सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् . अब्रवीत्परुषं वाक्यं रावणः कालचोदितः .. 1..\\ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा . न तु मित्रप्रवादेन संवसेच्छत्रुसेविना .. 2..\\ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस . हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा .. 3..\\ प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस . ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च .. 4..\\ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः . प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः .. 5..\\ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् . पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम .. 6..\\ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः . घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः .. 7..\\ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः . कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः .. 8..\\ विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः . विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् .. 9..\\ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः . ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः .. 10..\\ अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर . अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् .. 11..\\ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः . उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः .. 12..\\ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः . अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् .. 13..\\ स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि . इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव .. 14..\\ सुनीतं हितकामेन वाक्यमुक्तं दशानन . न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः .. 15..\\ सुलभाः पुरुषा राजन्सततं प्रियवादिनः . अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः .. 16..\\ बद्धं कालस्य पाशेन सर्वभूतापहारिणा . न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा .. 17..\\ दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः . न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः .. 18..\\ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे . कालाभिपन्ना सीदन्ति यथा वालुकसेतवः .. 19..\\ आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् . स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना .. 20..\\ निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर . परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}