\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 102 sa उवाच महाप्रज्ञमभिगम्य प्लवङ्गमः . रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् .. 1..\\ यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः . तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि .. 2..\\ सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा . मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् .. 3..\\ पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया . भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् .. 4..\\ एवमुक्तो हनुमता रामो धर्मभृतां वरः . अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः .. 5..\\ दीर्घमुष्णं च निश्वस्य मेदिनीम् अवलोकयन् . उवाच मेघसङ्काशं विभीषणमुपस्थितम् .. 6..\\ दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् . इह सीतां शिरःस्नातामुपस्थापय माचिरम् .. 7..\\ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः . प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् .. 8..\\ दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता . यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति .. 9..\\ एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् . अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप .. 10..\\ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः . यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि .. 11..\\ तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता . भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत .. 12..\\ ततः सीतां शिरःस्नातां युवतीभिरलङ्कृताम् . महार्हाभरणोपेतां महार्हाम्बरधारिणीम् .. 13..\\ आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् . रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः .. 14..\\ सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् . प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् .. 15..\\ तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् . हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् .. 16..\\ ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् . विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् .. 17..\\ राक्षसाधिपते सौम्य नित्यं मद्विजये रत . वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु .. 18..\\ स तद्वचनमाज्ञाय राघवस्य विभीषणः . तूर्णमुत्सारणे यत्नं कारयामास सर्वतः .. 19..\\ कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः . उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः .. 20..\\ ऋक्षाणां वानराणां च राक्षसानां च सर्वतः . वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः .. 21..\\ तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः . वायुनोद्वर्तमानस्य सागरस्येव निस्वनः .. 22..\\ उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसम्भ्रमान् . दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः .. 23..\\ संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव . विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः .. 24..\\ किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः . निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम .. 25..\\ न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः . नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः .. 26..\\ व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे . न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः .. 27..\\ सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता . दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः .. 28..\\ तदानय समीपं मे शीघ्रमेनां विभीषण . सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् .. 29..\\ एवमुक्तस्तु रामेण सविमर्शो विभीषणः . रामस्योपानयत्सीतां संनिकर्षं विनीतवत् .. 30..\\ ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः . निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् .. 31..\\ कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः . अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् .. 32..\\ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली . विभीषणेनानुगता भर्तारं साभ्यवर्तत .. 33..\\ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि . रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी .. 34..\\ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता . उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना .. 35..\\ अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य . वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदासीत् .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}