\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 103 तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् . हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे .. 1..\\ एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे . पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् .. 2..\\ गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता . अवमानश्च शत्रुश्च मया युगपदुद्धृतौ .. 3..\\ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः . अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः .. 4..\\ या त्वं विरहिता नीता चलचित्तेन रक्षसा . दैवसम्पादितो दोषो मानुषेण मया जितः .. 5..\\ सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति . कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः .. 6..\\ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् . सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः .. 7..\\ युद्धे विक्रमतश्चैव हितं मन्त्रयतश् च मे . सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः .. 8..\\ निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः . विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः .. 9..\\ इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः . मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता .. 10..\\ पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत . प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः .. 11..\\ स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः . अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् .. 12..\\ यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता . तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् .. 13..\\ निर्जिता जीवलोकस्य तपसा भावितात्मना . अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् .. 14..\\ विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः . स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः .. 15..\\ रक्षता तु मया वृत्तमपवादं च सर्वशः . प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता .. 16..\\ प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता . दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् .. 17..\\ तद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे . एता दश दिशो भद्रे कार्यमस्ति न मे त्वया .. 18..\\ कः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् . तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा .. 19..\\ रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा . कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् .. 20..\\ तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया . नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः .. 21..\\ इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना . लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् .. 22..\\ सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे . निवेशय मनः शीते यथा वा सुखमात्मनः .. 23..\\ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् . मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् .. 24..\\ ततः प्रियार्हश्वरणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली . मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव वल्लरी .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}