\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 104 एवमुक्ता तु वैदेही परुषं लोमहर्षणम् . राघवेण सरोषेण भृशं प्रव्यथिताभवत् .. 1..\\ सा तदश्रुतपूर्वं हि जने महति मैथिली . श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् .. 2..\\ प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा . वाक्षल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् .. 3..\\ ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् . शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् .. 4..\\ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् . रूक्षं श्रावयसे वीर प्राकृतः प्राकृताम् इव .. 5..\\ न तथास्मि महाबाहो यथा त्वमवगच्छसि . प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे .. 6..\\ पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे . परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता .. 7..\\ यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो . कामकारो न मे तत्र दैवं तत्रापराध्यति .. 8..\\ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते . पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा .. 9..\\ सहसंवृद्धभावाच्च संसर्गेण च मानद . यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् .. 10..\\ प्रेषितस्ते यदा वीरो हनूमानवलोककः . लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता .. 11..\\ प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् . त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया .. 12..\\ न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् . सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव .. 13..\\ त्वया तु नरशार्दूल क्रोधमेवानुवर्तता . लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् .. 14..\\ अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् . मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् .. 15..\\ न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः . मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् .. 16..\\ एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी . अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् .. 17..\\ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् . मिथ्यापवादोपहता नाहं जीवितुमुत्सहे .. 18..\\ अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि . या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् .. 19..\\ एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा . अमर्षवशमापन्नो राघवाननमैक्षत .. 20..\\ स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् . चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् .. 21..\\ अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् . उपासर्पत वैदेही दीप्यमानं हुताशनम् .. 22..\\ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली . बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः .. 23..\\ यथा मे हृदयं नित्यं नापसर्पति राघवात् . तथा लोकस्य साक्षी मां सर्वतः पातु पावकः .. 24..\\ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् . विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना .. 25..\\ जनः स सुमहांस्तत्र बालवृद्धसमाकुलः . ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् .. 26..\\ तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः . रक्षसां वानराणां च सम्बभूवाद्भुतोपमः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}