\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 105 tato वैश्रवणो राजा यमश्चामित्रकर्शनः . सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः .. 1..\\ षडर्धनयनः श्रीमान्महादेवो वृषध्वजः . कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः .. 2..\\ एते सर्वे समागम्य विमानैः सूर्यसंनिभैः . आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् .. 3..\\ ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् . अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् .. 4..\\ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः . उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने . कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे .. 5..\\ ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः . त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः .. 6..\\ रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः . अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी .. 7..\\ अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप . उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा .. 8..\\ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः . अब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः .. 9..\\ आत्मानं मानुषं मन्ये रामं दशरथात्मजम् . योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे .. 10..\\ इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः . अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम .. 11..\\ भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः . एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् .. 12..\\ अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव . लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः .. 13..\\ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः . अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः .. 14..\\ सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्तं क्षमा दमः . प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः .. 15..\\ इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् . शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः .. 16..\\ सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः . त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तप .. 17..\\ प्रभवं निधनं वा ते न विदुः को भवानिति . दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च .. 18..\\ दिक्षु सर्वासु गगने पर्वतेषु वनेषु च . सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक् .. 19..\\ त्वं धारयसि भूतानि वसुधां च सपर्वताम् . अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः .. 20..\\ त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान् . अहं ते हृदयं राम जिह्वा देवी सरस्वती .. 21..\\ देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो . निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा .. 22..\\ संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना . जगत्सर्वं शरीरं ते स्थैर्यम्ं ते वसुधातलम् .. 23..\\ अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण . त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः .. 24..\\ महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् . सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः .. 25..\\ वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् . तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर .. 26..\\ निहतो रावणो राम प्रहृष्टो दिवमाक्रम . अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः .. 27..\\ अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः . ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् .. 28..\\ ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}