\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 107 एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् . इदं शुभतरं वाक्यं व्याजहार महेश्वरः .. 1..\\ पुष्कराक्ष महाबाहो महावक्षः परन्तप . दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर .. 2..\\ दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः . अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् .. 3..\\ आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् . कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् .. 4..\\ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् . इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल .. 5..\\ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः . ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि .. 6..\\ एष राजा विमानस्थः पिता दशरथस्तव . काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः .. 7..\\ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः . लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय .. 8..\\ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः . विमानशिखरस्थस्य प्रणाममकरोत्पितुः .. 9..\\ दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् . लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः .. 10..\\ हर्षेण महताविष्टो विमानस्थो महीपतिः . प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा .. 11..\\ आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः . बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे .. 12..\\ न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः . त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते .. 13..\\ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर . तव प्रव्राजनार्थानि स्थितानि हृदये मम .. 14..\\ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् . अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः .. 15..\\ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना . अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा .. 16..\\ इदानीं च विजानामि यथा सौम्य सुरेश्वरैः . वधार्थं रावणस्येह विहितं पुरुषोत्तमम् .. 17..\\ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् . वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन .. 18..\\ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् . जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् .. 19..\\ अनुरक्तेन बलिना शुचिना धर्मचारिणा . इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् .. 20..\\ चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया . वसता सीतया सार्धं लक्ष्मणेन च धीमता .. 21..\\ निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता . रावणं च रणे हत्वा देवास्ते परितोषिताः .. 22..\\ कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन . भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि .. 23..\\ इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् . कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च .. 24..\\ सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया . स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो .. 25..\\ स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् . लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह .. 26..\\ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया . कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते .. 27..\\ धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि . रामे प्रसन्ने स्वर्गं च महिमानं तथैव च .. 28..\\ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन . रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा .. 29..\\ एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः . अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् .. 30..\\ एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् . देवानां हृदयं सौम्य गुह्यं रामः परन्तपः .. 31..\\ अवाप्तं धर्मचरणं यशश्च विपुलं त्वया . रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया .. 32..\\ स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् . उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् .. 33..\\ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति . रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा .. 34..\\ न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति . अवश्यं तु मया वाच्यमेष ते दैवतं परम् .. 35..\\ इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् . इन्द्रलोकं विमानेन yayau dasharatho jvalan .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}