\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 109 तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् . अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः .. 1..\\ स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च . चन्दनानि च दिव्यानि माल्यानि विविधानि च .. 2..\\ अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः . उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव .. 3..\\ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् . हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय .. 4..\\ स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः . सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः .. 5..\\ तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् . न मे स्नानं बहुमतं वस्त्राण्याभरणानि च .. 6..\\ इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् . अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः .. 7..\\ एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः . अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज .. 8..\\ पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् . मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् .. 9..\\ तदिदं मेघसङ्काशं विमानमिह तिष्ठति . तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः .. 10..\\ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् . वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् .. 11..\\ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया . अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि .. 12..\\ प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः . सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् .. 13..\\ प्रणयाद्बहुमानाच्च सौहृदेन च राघव . प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते .. 14..\\ एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् . रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् .. 15..\\ पूजितोऽहं त्वया वीर साचिव्येन परन्तप . सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च .. 16..\\ न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर . तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः .. 17..\\ मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः . शिरसा याचतो यस्य वचनं न कृतं मया .. 18..\\ कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् . गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह .. 19..\\ उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर . कृतकार्यस्य मे वासः कथं चिदिह संमतः .. 20..\\ अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण . मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये .. 21..\\ ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् . कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् .. 22..\\ पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् . शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् .. 23..\\ प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् . घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् .. 24..\\ तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा . बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ .. 25..\\ तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः . महार्हास्तरणोपेतैरुपपन्नं महाधनैः .. 26..\\ उपस्थितमनाधृष्यं तद्विमानं मनोजवम् . निवेदयित्वा रामाय तस्थौ तत्र विभीषणः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}