\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 11 इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः . आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः .. 1..\\ तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् . गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः .. 2..\\ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः . वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् .. 3..\\ चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह . हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् .. 4..\\ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः . राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः .. 5..\\ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः . सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् .. 6..\\ शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् . निपतन्तु हताश्चैते धरण्यामल्पजीविताः .. 7..\\ तेषां सम्भाषमाणानामन्योन्यं स विभीषणः . उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत .. 8..\\ उवाच च महाप्राज्ञः स्वरेण महता महान् . सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः .. 9..\\ रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः . तस्याहमनुजो भ्राता विभीषण इति श्रुतः .. 10..\\ तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् . रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता .. 11..\\ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् . साधु निर्यात्यतां सीता रामायेति पुनः पुनः .. 12..\\ स च न प्रतिजग्राह रावणः कालचोदितः . उच्यमानो हितं वाक्यं विपरीत इवौषधम् .. 13..\\ सोऽहं परुषितस्तेन दासवच्चावमानितः . त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः .. 14..\\ सर्वलोकशरण्याय राघवाय महात्मने . निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् .. 15..\\ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः . लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् .. 16..\\ रावणस्यानुजो भ्राता विभीषण इति श्रुतः . चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः .. 17..\\ रावणेन प्रणिहितं तमवेहि विभीषणम् . तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर .. 18..\\ राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमुपस्थितः . प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव .. 19..\\ बध्यतामेष तीव्रेण दण्डेन सचिवैः सह . रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः .. 20..\\ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः . वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् .. 21..\\ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः . समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन् .. 22..\\ यदुक्तं कपिराजेन रावणावरजं प्रति . वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् .. 23..\\ सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता . समर्थेनापि सन्देष्टुं शाश्वतीं भूतिमिच्छता .. 24..\\ इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः . सोपचारं तदा राममूचुर्हितचिकीर्षवः .. 25..\\ अज्ञातं नास्ति ते किं चित्त्रिषु लोकेषु राघव . आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया .. 26..\\ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः . परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च .. 27..\\ तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव . हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः .. 28..\\ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः . विभीषणपरीक्षार्थमुवाच वचनं हरिः .. 29..\\ शत्रोः सकाशात्सम्प्राप्तः सर्वथा शङ्क्य एव हि . विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः .. 30..\\ छादयित्वात्मभावं हि चरन्ति शठबुद्धयः . प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् .. 31..\\ अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह . गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विसर्जयेत् .. 32..\\ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् . गुणान्वापि बहूञ्ज्ञात्वा सङ्ग्रहः क्रियतां नृप .. 33..\\ शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् . क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् .. 34..\\ प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना . परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः .. 35..\\ जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः . वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् .. 36..\\ बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः . अदेश काले सम्प्राप्तः सर्वथा शङ्क्यताम् अयम् .. 37..\\ ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः . वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् .. 38..\\ वचनं नाम तस्यैष रावणस्य विभीषणः . पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर .. 39..\\ भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि . यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ .. 40..\\ अथ संस्कारसम्पन्नो हनूमान्सचिवोत्तमः . उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु .. 41..\\ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् . अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् .. 42..\\ न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः . वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात् .. 43..\\ अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव . तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते .. 44..\\ ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते . सहसा विनियोगो हि दोषवान्प्रतिभाति मे .. 45..\\ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव . अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते .. 46..\\ अदेश काले सम्प्राप्त इत्ययं यद्विभीषणः . विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति .. 47..\\ स एष देशः कालश्च भवतीह यथा तथा . पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि .. 48..\\ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि . युक्तमागमनं तस्य सदृशं तस्य बुद्धितः .. 49..\\ अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यताम् इति . यदुक्तमत्र मे प्रेक्षा का चिदस्ति समीक्षिता .. 50..\\ पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः . तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् .. 51..\\ अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै . अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् .. 52..\\ न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता . प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः .. 53..\\ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति . न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः .. 54..\\ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् . बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् .. 55..\\ देशकालोपपन्नं च कार्यं कार्यविदां वर . सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् .. 56..\\ उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम् . वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् .. 57..\\ राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः . एतावत्तु पुरस्कृत्य युज्यते त्वस्य सङ्ग्रहः .. 58..\\ यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति . त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां vara .. 59..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}