\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 110 उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् . अविदूरे स्थितं रामं प्रत्युवाच विभीषणः .. 1..\\ स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः . अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् .. 2..\\ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः . विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् .. 3..\\ कृतप्रयत्नकर्माणो विभीषण वनौकसः . रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय .. 4..\\ सहइभिरर्दिता लङ्का निर्जिता राक्षसेश्वर . हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः .. 5..\\ एवं संमानिताश्चेमे मानार्हा मानद त्वया . भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः .. 6..\\ त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् . यतस्त्वामवगच्छन्ति ततः सम्बोधयामि ते .. 7..\\ एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः . रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् .. 8..\\ ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् . आरुरोह ततो रामस्तद्विमानमनुत्तमम् .. 9..\\ अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् . लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता .. 10..\\ अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् . सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् .. 11..\\ मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः . अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत .. 12..\\ यत्तु कार्यं वयस्येन सुहृदा वा परन्तप . कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा . किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः .. 13..\\ स्वराज्ये वस लङ्कायां मया दत्ते विभीषण . न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः .. 14..\\ अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम . अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः .. 15..\\ एवमुक्तास्तु रामेण वानरास्ते महाबलाः . ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः . अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् .. 16..\\ दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च . अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत .. 17..\\ एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः . अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् .. 18..\\ प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः . सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः .. 19..\\ क्षिप्रमारोह सुग्रीव विमानं वानरैः सह . त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण .. 20..\\ ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया . अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः .. 21..\\ तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् . राघवेणाभ्यनुज्ञातमुत्पपात विहायसं .. 22..\\ ययौ तेन विमानेन हंसयुक्तेन भास्वता . प्रहृष्टश्च प्रतीतश्च बभौ रामः kuberavat .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}