\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 113 अयोध्यां तु समालोक्य चिन्तयामास राघवः . चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् .. 1..\\ प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् . उवाच धीमांस्तेजस्वी हनूमन्तं प्लवङ्गमम् .. 2..\\ अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम . जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे .. 3..\\ शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् . निषादाधिपतिं ब्रूहि कुशलं वचनान्मम .. 4..\\ श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् . भविष्यति गुहः प्रीतः स ममात्मसमः सखा .. 5..\\ अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च . निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः .. 6..\\ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम . सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् .. 7..\\ हरणं चापि वैदेह्या रावणेन बलीयसा . सुग्रीवेण च संवादं वालिनश्च वधं रणे .. 8..\\ मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया . लङ्घयित्वा महातोयमापगापतिमव्ययम् .. 9..\\ उपयानं समुद्रस्य सागरस्य च दर्शनम् . यथा च कारितः सेतू रावणश्च यथा हतः .. 10..\\ वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च . महादेवप्रसादाच्च पित्रा मम समागमम् .. 11..\\ जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः . उपयाति समृद्धार्थः सह मित्रैर्महाबलः .. 12..\\ एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः . स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति .. 13..\\ ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च . तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च .. 14..\\ सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् . पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः .. 15..\\ सङ्गत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत् . प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः .. 16..\\ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर . यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि .. 17..\\ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः . मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ .. 18..\\ लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् . गङ्गायमुनयोर्भीमं संनिपातमतीत्य च .. 19..\\ शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् . स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् .. 20..\\ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः . ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् .. 21..\\ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः . भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् .. 22..\\ एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः . उत्पपात महावेगो वेगवानविचारयन् .. 23..\\ सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा . गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा .. 24..\\ स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः . आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान् .. 25..\\ क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् . ददर्श भरतं दीनं कृशमाश्रमवासिनम् .. 26..\\ जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् . फलमूलाशिनं दान्तं तापसं धर्मचारिणम् .. 27..\\ समुन्नतजटाभारं वल्कलाजिनवाससं . नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं .. 28..\\ पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् . चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् .. 29..\\ उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः . बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः .. 30..\\ न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् . परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः .. 31..\\ तं धर्ममिव धर्मज्ञं देववन्तमिवापरम् . उवाच प्राञ्जलिर्वाकय्ं हनूमान्मारुतात्मजः .. 32..\\ वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् . अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् .. 33..\\ प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् . अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः .. 34..\\ निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् . उपयाति समृद्धार्थः सह मित्रैर्महाबलैः .. 35..\\ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी . सीता समग्रा रामेण महेन्द्रेण शची यथा .. 36..\\ एवमुक्तो हनुमता भरतः कैकयीसुतः . पपात सहसा हृष्टो हर्षान्मोहं जगाम ह .. 37..\\ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः . हनूमन्तमुवाचेदं भरतः प्रियवादिनम् .. 38..\\ अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् . सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः .. 39..\\ देवो वा मानुषो वा त्वमनुक्रोशादिहागतः . प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् .. 40..\\ गवां शतसहस्रं च ग्रामाणां च शतं परम् . सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश .. 41..\\ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः . सर्वाभरणसम्पन्ना सम्पन्नाः कुलजातिभिः .. 42..\\ निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम् . प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद्वचः .. 43..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}