\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 114 बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् . शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् .. 1..\\ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे . एति जीवन्तमानन्दो नरं वर्षशतादपि .. 2..\\ राघवस्य हरीणां च कथमासीत्समागमः . कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः .. 3..\\ स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः . आचचक्षे ततः सर्वं रामस्य चरितं वने .. 4..\\ यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव . यथा च पुत्रशोकेन राजा दशरथो मृतः .. 5..\\ यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो . त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् .. 6..\\ चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः . निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् .. 7..\\ स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् . आर्यस्य पादुके गृह्य यथासि पुनरागतः .. 8..\\ सर्वमेतन्महाबाहो यथावद्विदितं तव . त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे .. 9..\\ अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् . प्रविवेशाथ विजनं सुमहद्दण्डकावनम् .. 10..\\ तेषां पुरस्ताद्बलवान्गच्छतां गहने वने . विनदन्सुमहानादं विराधः प्रत्यदृश्यत .. 11..\\ तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् . निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् .. 12..\\ तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ . सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः .. 13..\\ शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः . अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् .. 14..\\ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् . हतानि वसता तत्र राघवेण महात्मना .. 15..\\ ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता . ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः .. 16..\\ प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः . ततस्तेनार्दिता बाला रावणं समुपागता .. 17..\\ रावणानुचरो घोरो मारीचो नाम राक्षसः . लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः .. 18..\\ सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यताम् इति . अहो मनोहरः कान्त आश्रमे नो भविष्यति .. 19..\\ ततो रामो धनुष्पाणिर्धावन्तमनुधावति . स तं जघान धावन्तं शरेणानतपर्वणा .. 20..\\ अथ सौम्या दशग्रीवो मृगं याते तु राघवे . लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा . जग्राह तरसा सीतां ग्रहः खे रोहिणीम् इव .. 21..\\ त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् . प्रगृह्य सीतां सहसा जगामाशु स रावणः .. 22..\\ ततस्त्वद्भुतसङ्काशाः स्थिताः पर्वतमूर्धनि . सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः . ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् .. 23..\\ प्रविवेर्श तदा लङ्कां रावणो लोकरावणः .. 24..\\ तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि . प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः .. 25..\\ निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे .. 26..\\ गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः . गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान् . आसेदतुर्महारण्ये कबन्धं नाम राक्षसं .. 27..\\ ततः कबन्धवचनाद्रामः सत्यपराक्रमः . ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः .. 28..\\ तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत . इतरेतर संवादात्प्रगाढः प्रणयस्तयोः .. 29..\\ रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् . वालिनं समरे हत्वा महाकायं महाबलम् .. 30..\\ सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः . रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् .. 31..\\ आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना . दशकोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः .. 32..\\ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे . भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत .. 33..\\ भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान् . समाख्याति स्म वसतिं सीताया रावणालये .. 34..\\ सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् . आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः .. 35..\\ तत्राहमेकामद्राक्षमशोकवनिकां गताम् . कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् .. 36..\\ तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् . अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः .. 37..\\ मया च पुनरागम्य रामस्याक्लिष्टकर्मणः . अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः .. 38..\\ श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम् . जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः .. 39..\\ उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः . जिघांसुरिव लोकांस्ते सर्वाँल्लोकान्विभावसुः .. 40..\\ ततः समुद्रमासाद्य नलं सेतुमकारयत् . अतरत्कपिवीराणां वाहिनी तेन सेतुना .. 41..\\ प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः . लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् .. 42..\\ स शक्रेण समागम्य यमेन वरुणेन च . सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परन्तपः .. 43..\\ स तु दत्तवरः प्रीत्या वानरैश्च समागतः . पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् .. 44..\\ तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ . अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि .. 45..\\ ततः स सत्यं हनुमद्वचो महन् निशम्य हृष्टो भरतः कृताञ्जलिः . उवाच वाणीं मनसः प्रहर्षिणी चिरस्य पूर्णः खलु मे मनोरथः .. 46..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}