\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 115 श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः . हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा .. 1..\\ दैवतानि च सर्वाणि चैत्यानि नगरस्य च . सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः .. 2..\\ राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः . अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् .. 3..\\ भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा . विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् .. 4..\\ समीकुरुत निम्नानि विषमाणि समानि च . स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् .. 5..\\ सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा . ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः .. 6..\\ समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे . शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति .. 7..\\ स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः . राजमार्गमसम्बाधं किरन्तु शतशो नराः .. 8..\\ मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः . अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः . निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः .. 9..\\ ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः . कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः .. 10..\\ अश्वानां खुरशब्देन रथनेमिस्वनेन च . शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी .. 11..\\ कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् . द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः .. 12..\\ माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः . शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः .. 13..\\ आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः . पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् .. 14..\\ शुक्ले च वालव्यजने राजार्हे हेमभूषिते . उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः .. 15..\\ भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः . प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह .. 16..\\ समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् . कच्चिन्न खलु कापेयी सेव्यते चलचित्तता . न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् .. 17..\\ अथैवमुक्ते वचने हनूमानिदमब्रवीत् . अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् .. 18..\\ सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् . भरद्वाजप्रसादेन मत्तभ्रमरनादितान् .. 19..\\ तस्य चैष वरो दत्तो वासवेन परन्तप . ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् .. 20..\\ निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् . मन्ये वानरसेना सा नदीं तरति गोमतीम् .. 21..\\ रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति . मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः .. 22..\\ तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् . विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् .. 23..\\ रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना . धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् .. 24..\\ एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ . सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः .. 25..\\ ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् . स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः .. 26..\\ रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः . ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे .. 27..\\ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः . स्वागतेन यथार्थेन ततो राममपूजयत् .. 28..\\ मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः . रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः .. 29..\\ ततो विमानाग्रगतं भरतो भ्रातरं तदा . ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् .. 30..\\ आरोपितो विमानं तद्भरतः सत्यविक्रमः . राममासाद्य मुदितः पुनरेवाभ्यवादयत् .. 31..\\ तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् . अङ्के भरतमारोप्य मुदितः परिषष्वजे .. 32..\\ ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः . अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् .. 33..\\ सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् . मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे .. 34..\\ ते कृत्वा मानुषं रूपं वानराः कामरूपिणः . कुशलं पर्यपृषन्त प्रहृष्टा भरतं तदा .. 35..\\ विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् . दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् .. 36..\\ शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् . सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः .. 37..\\ रामो मातरमासाद्य विषण्णं शोककर्शिताम् . जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् .. 38..\\ अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् . स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् .. 39..\\ स्वागतं ते महाबाहो कौसल्यानन्दवर्धन . इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् .. 40..\\ तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः . आकोशानीव पद्मानि ददर्श भरताग्रजः .. 41..\\ पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् . चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् .. 42..\\ अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः . एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया .. 43..\\ अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः . यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् .. 44..\\ अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् . भवतस्तेजसा सर्वं कृतं दशगुणं मया .. 45..\\ तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् . मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः .. 46..\\ ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः . ययौ तेन विमानेन ससैन्यो भरताश्रमम् .. 47..\\ भरताश्रममासाद्य ससैन्यो राघवस्तदा . अवतीर्य विमानाग्रादवतस्थे महीतले .. 48..\\ अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् . वह वैश्रवणं देवमनुजानामि गम्यताम् .. 49..\\ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् . उत्तरां दिशमुद्दिश्य जगाम धनदालयम् .. 50..\\ पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधीअफ् . निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान् .. 51..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}