\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 116 शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः . बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् .. 1..\\ पूजिता मामिका माता दत्तं राज्यमिदं मम . तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम .. 2..\\ धुरमेकाकिना न्यस्तामृषभेण बलीयसा . किशोरवद्गुरुं भारं न वोढुमहमुत्सहे .. 3..\\ वारिवेगेन महता भिन्नः सेतुरिव क्षरन् . दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् .. 4..\\ गतिं खर इवाश्वस्य हंसस्येव च वायसः . नान्वेतुमुत्सहे देव तव मार्गमरिन्दम .. 5..\\ यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने . महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् .. 6..\\ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् . तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते .. 7..\\ एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि . यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि .. 8..\\ जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः . प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं .. 9..\\ तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः . मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च .. 10..\\ यावदावर्तते चक्रं यावती च वसुन्धरा . तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय .. 11..\\ भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः . तथेति प्रतिजग्राह निषसादासने शुभे .. 12..\\ ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः . सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत .. 13..\\ पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले . सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे .. 14..\\ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः . महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् .. 15..\\ प्रतिकर्म च रामस्य कारयामास वीर्यवान् . लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः .. 16..\\ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः . आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् .. 17..\\ ततो राघवपत्नीनां सर्वासामेव शोभनम् . चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला .. 18..\\ ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः . योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् .. 19..\\ अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथं स्थितम् . आरुरोह महाबाहू रामः सत्यपराक्रमः .. 20..\\ अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये . पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् .. 21..\\ मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च . सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः . कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् .. 22..\\ इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् . नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः .. 23..\\ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः . प्रययौ रथमास्थाय रामो नगरमुत्तमम् .. 24..\\ जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे . लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् .. 25..\\ श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः . अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः .. 26..\\ ऋषिसङ्घैर्तदाकाशे देवैश्च समरुद्गणैः . स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः .. 27..\\ ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् . आरुरोह महातेजाः सुग्रीवो वानरेश्वरः .. 28..\\ नवनागसहस्राणि ययुरास्थाय वानराः . मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः .. 29..\\ शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः . प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् .. 30..\\ ददृशुस्ते समायान्तं राघवं सपुरःसरम् . विराजमानं वपुषा रथेनातिरथं तदा .. 31..\\ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः . अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् .. 32..\\ अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः . श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः .. 33..\\ स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः . प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः .. 34..\\ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः . नरा मोदकहस्ताश्च रामस्य पुरतो ययुः .. 35..\\ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे . वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् . श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः .. 36..\\ द्युतिमानेतदाख्याय रामो वानरसंवृतः . हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह .. 37..\\ ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे . ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् .. 38..\\ पितुर्भवनमासाद्य प्रविश्य च महात्मनः . कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् .. 39..\\ अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् . अथोपहितया वाचा मधुरं रघुनन्दनः .. 40..\\ यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् . मुक्तावैदूर्यसङ्कीर्णं सुग्रीवस्य निवेदय .. 41..\\ तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः . पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् .. 42..\\ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च . गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः .. 43..\\ उवाच च महातेजाः सुग्रीवं राघवानुजः . अभिषेकाय रामस्य दूतानाज्ञापय प्रभो .. 44..\\ सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् . ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् .. 45..\\ यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् . पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः .. 46..\\ एवमुक्ता महात्मानो वानरा वारणोपमाः . उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः .. 47..\\ जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः . ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् . नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् .. 48..\\ पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् . सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् .. 49..\\ ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् .. 50..\\ रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् . गवयः पश्चिमात्तोयमाजहार महार्णवात् .. 51..\\ रत्नकुम्भेन महता शीतं मारुतविक्रमः . उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः .. 52..\\ अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह . पुरोहिताय श्रेष्ठाय सुहृद्भ्यश् च न्यवेदयत् .. 53..\\ ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह . रामं रत्नमयो पीठे सहसीतं न्यवेशयत् .. 54..\\ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः . कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा .. 55..\\ अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना . सलिलेन सहस्राक्षं वसवो वासवं यथा .. 56..\\ ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा . योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः .. 57..\\ सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः . चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः .. 58..\\ छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् . श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः . अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः .. 59..\\ मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् . राघवाय ददौ वायुर्वासवेन प्रचोदितः .. 60..\\ सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् . मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः .. 61..\\ प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः . अभिषेके तदर्हस्य तदा रामस्य धीमतः .. 62..\\ भूमिः सस्यवती चैव फलवन्तश्च पादपाः . गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे .. 63..\\ सहस्रशतमश्वानां धेनूनां च गवां तथा . ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः .. 64..\\ त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः . नानाभरणवस्त्राणि महार्हाणि च राघवः .. 65..\\ अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् . सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः .. 66..\\ वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते . वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ .. 67..\\ मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् . सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् .. 68..\\ अरजे वाससी दिव्ये शुभान्याभरणानि च . अवेक्षमाणा वैदेही प्रददौ वायुसूनवे .. 69..\\ अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी . अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः .. 70..\\ तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् . प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि .. 71..\\ पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा . ददौ सा वायुपुत्राय तं हारमसितेक्षणा .. 72..\\ हनूमांस्तेन हारेण शुशुभे वानरर्षभः . चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः .. 73..\\ ततो द्विविद मैन्दाभ्यां नीलाय च परन्तपः . सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः .. 74..\\ सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः . वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः .. 75..\\ यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् . प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् .. 76..\\ राघवः परमोदारः शशास परया मुदा . उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः .. 77..\\ आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन . तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व .. 78..\\ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् . नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा .. 79..\\ राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् . ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः .. 80..\\ पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् . अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः .. 81..\\ राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः . शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् .. 82..\\ आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् . लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् .. 83..\\ न पर्यदेवन्विधवा न च व्यालकृतं भयम् . न व्याधिजं भयं वापि रामे राज्यं प्रशासति .. 84..\\ निर्दस्युरभवल्लोको नानर्थः कं चिदस्पृशत् . न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते .. 85..\\ सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् . राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् .. 86..\\ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः . निरामया विशोकाश्च रामे राज्यं प्रशासति .. 87..\\ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः . कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः .. 88..\\ स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः . आसन्प्रजा धर्मपरा रामे शासति नानृताः .. 89..\\ सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः . दशवर्षसहस्राणि रामो राज्यमकारयत् .. 90..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}