\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 12 atha रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह . प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् .. 1..\\ ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् . श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः .. 2..\\ मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन . दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् .. 3..\\ रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः . प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः .. 4..\\ किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे . यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः .. 5..\\ मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् . अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः .. 6..\\ तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव . विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः .. 7..\\ स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च . ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् .. 8..\\ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः . सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन .. 9..\\ पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् . अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर .. 10..\\ श्रूयते हि कपोतेन शत्रुः शरणमागतः . अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः .. 11..\\ स हि तं प्रतिजग्राह भार्या हर्तारमागतम् . कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः .. 12..\\ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा . शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना .. 13..\\ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् . न हन्यादानृशंस्यार्थमपि शत्रुं परं पत .. 14..\\ आर्तो वा यदि वा दृप्तः परेषां शरणं गतः . अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना .. 15..\\ स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति . स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् .. 16..\\ विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः . आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः .. 17..\\ एवं दोषो महानत्र प्रपन्नानामरक्षणे . अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् .. 18..\\ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् . धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये .. 19..\\ सकृदेव प्रपन्नाय तवास्मीति च याचते . अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम .. 20..\\ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया . विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् .. 21..\\ ततस्तु सुग्रीववचो निशम्य तद् धरीश्वरेणाभिहितं नरेश्वरः . विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}