\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 17 तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् . निशम्य रावणो राजा प्रत्यभाषत सारणम् .. 1..\\ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः . नैव सीतां प्रदास्यामि सर्वलोकभयादपि .. 2..\\ त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् . प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे . को हि नाम सपत्नो मां समरे जेतुमर्हति .. 3..\\ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः . आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् . बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया .. 4..\\ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः . पश्यमानः समुद्रं च पर्वतांश्च वनानि च . ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः .. 5..\\ तदपारमसङ्ख्येयं वानराणां महद्बलम् . आलोक्य रावणो राजा परिपप्रच्छ सारणम् .. 6..\\ एषां वानरमुख्यानां के शूराः के महाबलाः . के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः .. 7..\\ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः . सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवङ्गमाः .. 8..\\ सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः . आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः .. 9..\\ एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः . यूथपानां सहस्राणां शतेन परिवारितः .. 10..\\ यस्य घोषेण महता सप्राकारा सतोरणा . लङ्का प्रवेपते सर्वा सशैलवनकानना .. 11..\\ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः . बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः .. 12..\\ बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् . लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते .. 13..\\ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः . स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः .. 14..\\ यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश . एष वानरराजेन सुर्ग्रीवेणाभिषेचितः . यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे .. 15..\\ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च . उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः .. 16..\\ एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः . अष्टौ शतसहस्राणि दशकोटिशतानि च .. 17..\\ य एनमनुगच्छन्ति वीराश्चन्दनवासिनः . एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् .. 18..\\ श्वेतो रजतसङ्काशः सबलो भीमविक्रमः . बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः .. 19..\\ तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः . विभजन्वानरीं सेनामनीकानि प्रहर्षयन् .. 20..\\ यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् . नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः .. 21..\\ तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः . योऽसौ शतसहस्राणां सहस्रं परिकर्षति .. 22..\\ यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः . ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः .. 23..\\ अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति . एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् .. 24..\\ यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः . निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा .. 25..\\ विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् . राजन्सततमध्यास्ते रम्भो नामैष यूथपः .. 26..\\ शतं शतसहस्राणां त्रिंशच्च हरियूथपाः . परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा .. 27..\\ यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः . न च संविजते मृत्योर्न च यूथाद्विधावति .. 28..\\ महाबलो वीतभयो रम्यं साल्वेय पर्वतम् . राजन्सततमध्यास्ते शरभो नाम यूथपः .. 29..\\ एतस्य बलिनः सर्वे विहारा नाम यूथपाः . राजञ्शतसहस्राणि चत्वारिंशत्तथैव च .. 30..\\ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति . मध्ये वानरवीराणां सुराणामिव वासवः .. 31..\\ भेरीणामिव संनादो यस्यैष श्रूयते महान् . घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् .. 32..\\ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् . युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः .. 33..\\ एनं शतसहस्राणां शतार्धं पर्युपासते . यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः .. 34..\\ यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् . स्थितां तीरे समुद्रस्य द्वितीय इव सागरः .. 35..\\ एष दर्दरसङ्काशो विनतो नाम यूथपः . पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् .. 36..\\ षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः . त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः .. 37..\\ यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः . गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते .. 38..\\ एनं शतसहस्राणि सप्ततिः पर्युपासते . एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् .. 39..\\ एते दुष्प्रसहा घोरा बलिनः कामरूपिणः . यूथपा यूथपश्रेष्ठा येषां सङ्ख्या na vidyate .. 40..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}