\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 18 तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् . राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् .. 1..\\ स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः . ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः .. 2..\\ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः . पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः .. 3..\\ यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः . द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः .. 4..\\ एष कोटीसहस्रेण वानराणां महौजसाम् . आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय .. 5..\\ नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि . असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् .. 6..\\ नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् . असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः .. 7..\\ पर्वतेषु च ये के चिद्विषमेषु नदीषु च . एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः .. 8..\\ एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः . पर्जन्य इव जीमूतैः समन्तात्परिवारितः .. 9..\\ ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् . सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः .. 10..\\ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् . भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे .. 11..\\ स एष जाम्बवान्नाम महायूथपयूथपः . प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः .. 12..\\ एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता . देवासुरे जाम्बवता लब्धाश्च बहवो वराः .. 13..\\ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः . मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च .. 14..\\ राक्षसानां च सदृशाः पिशाचानां च रोमशाः . एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः .. 15..\\ यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् . प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् .. 16..\\ एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः . बलेन बलसम्पन्नो रम्भो नामैष यूथपः .. 17..\\ यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते . ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् .. 18..\\ यस्मान्न परमं रूपं चतुष्पादेषु विद्यते . श्रुतः संनादनो नाम वानराणां पितामहः .. 19..\\ येन युद्धं तदा दत्तं रणे शक्रस्य धीमता . पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः . यस्य विक्रममाणस्य शक्रस्येव पराक्रमः .. 20..\\ एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना . पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् .. 21..\\ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते . यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् .. 22..\\ विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप . तत्रैष वसति श्रीमान्बलवान्वानरर्षभः . युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः .. 23..\\ वृतः कोटिसहस्रेण हरीणां समुपस्थितः . एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् .. 24..\\ यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् . हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् .. 25..\\ एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः . हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु .. 26..\\ उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् . रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् .. 27..\\ एनं शतसहस्राणां सहस्रमभिवर्तते . एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः .. 28..\\ वातेनेवोद्धतं मेघं यमेनमनुपश्यसि . विवर्तमानं बहुशो यत्रैतद्बहुलं रजः .. 29..\\ एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः . शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् .. 30..\\ गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् . परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा .. 31..\\ भ्रमराचरिता यत्र सर्वकामफलद्रुमाः . यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् .. 32..\\ यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः . यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः .. 33..\\ तत्रैष रमते राजन्रम्ये काञ्चनपर्वते . मुख्यो वानरमुख्यानां केसरी नाम यूथपः .. 34..\\ षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः . तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् .. 35..\\ तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः . निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः .. 36..\\ सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः . सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः .. 37..\\ सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः . महापर्वतसङ्काशा महाजीमूतनिस्वनाः .. 38..\\ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् . नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः . एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् .. 39..\\ गजो गवाक्षो गवयो नलो नीलश्च वानरः . एकैक एव यूथानां कोटिभिर्दशभिर्वृतः .. 40..\\ तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः . न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः .. 41..\\ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः . सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}