\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 2 तं तु शोकपरिद्यूनं रामं दशरथात्मजम् . उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् .. 1..\\ किं त्वं सन्तप्यसे वीर यथान्यः प्राकृतस्तथा . मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् .. 2..\\ सन्तापस्य च ते स्थानं न हि पश्यामि राघव . प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः .. 3..\\ धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव . त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् .. 4..\\ समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् . लङ्कामारोहयिष्यामो हनिष्यामश् च ते रिपुम् .. 5..\\ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः . सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति .. 6..\\ इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः . त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् .. 7..\\ एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम . विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् .. 8..\\ सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् . तस्य राक्षसराजस्य तथा त्वं कुरु राघव .. 9..\\ दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् . हतं च रावणं युद्धे दर्शनादुपधारय .. 10..\\ सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः . सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् .. 11..\\ इमे हि समरे शूरा हरयः कामरूपिणः . तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी .. 12..\\ पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः . यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता . शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् .. 13..\\ विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः . त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः .. 14..\\ मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि . न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव .. 15..\\ गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे . वानरेषु समासक्तं न ते कार्यं विपत्स्यते .. 16..\\ अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् . तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते .. 17..\\ निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति . लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः .. 18..\\ सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय . इमे हि समरे शूरा हरयः कामरूपिणः .. 19..\\ तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः . कथं चित्परिपश्यामस्ते वयं वरुणालयम् .. 20..\\ किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}