\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 22 ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः . सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् .. 1..\\ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् . जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत् .. 2..\\ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः . अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः .. 3..\\ तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् . ततः संमन्त्रयामास सचिवै राक्षसैः सह .. 4..\\ मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् . विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् .. 5..\\ ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् . मायाविदं महामायः प्राविशद्यत्र मैथिली .. 6..\\ विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः . मोहयिष्यामहे सीतां मायया जनकात्मजाम् .. 7..\\ शिरो मायामयं गृह्य राघवस्य निशाचर . मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः .. 8..\\ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः . तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् .. 9..\\ अशोकवनिकायां तु प्रविवेश महाबलः . ततो दीनामदैन्यार्हां ददर्श धनदानुजः . अधोमुखीं शोकपरामुपविष्टां महीतले .. 10..\\ भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् . उपास्यमानां घोराभी राक्षसीभिरदूरतः .. 11..\\ उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् . इदं च वचनं धृष्टमुवाच जनकात्मजाम् .. 12..\\ सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे . खर हन्ता स ते भर्ता राघवः समरे हतः .. 13..\\ छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया . व्यसनेनात्मनः सीते मम भार्या भविष्यसि .. 14..\\ अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि . शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा .. 15..\\ समायातः समुद्रान्तं मां हन्तुं किल राघवः . वानरेन्द्रप्रणीतेन बलेन महता वृतः .. 16..\\ संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् . बलेन महता रामो व्रजत्यस्तं दिवाकरे .. 17..\\ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् . सुखसुप्तं समासाद्य चारितं प्रथमं चरैः .. 18..\\ तत्प्रहस्तप्रणीतेन बलेन महता मम . बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः .. 19..\\ पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् . बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् .. 20..\\ यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च . उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः .. 21..\\ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना . असक्तं कृतहस्तेन शिरश्छिन्नं महासिना .. 22..\\ विभीषणः समुत्पत्य निगृहीतो यदृच्छया . दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह .. 23..\\ सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः . निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः .. 24..\\ जाम्बवानथ जानुभ्याम् उत्पतन्निहतो युधि . पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा .. 25..\\ मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ . निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ .. 26..\\ असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः . अभिष्टनति मेदिन्यां पनसः पनसो यथा .. 27..\\ नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः . कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः .. 28..\\ अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः . पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः .. 29..\\ हरयो मथिता नागै रथजालैस्तथापरे . शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः .. 30..\\ प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः . अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः .. 31..\\ सागरे पतिताः के चित्के चिद्गगनमाश्रिताः . ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः .. 32..\\ सागरस्य च तीरेषु शैलेषु च वनेषु च . पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः .. 33..\\ एवं तव हतो भर्ता ससैन्यो मम सेनया . क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः .. 34..\\ ततः परमदुर्धर्षो रावणो राक्षसेश्वरः . सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् .. 35..\\ राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय . येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् .. 36..\\ विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् . प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः .. 37..\\ तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् . विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् .. 38..\\ अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः . अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु .. 39..\\ एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् . उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत .. 40..\\ रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् . त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह .. 41..\\ इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् . इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् .. 42..\\ स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः . विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा .. 43..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}