\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 23 sA सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् . सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता .. 1..\\ नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् . केशान्केशान्तदेशं च तं च चूडामणिं शुभम् .. 2..\\ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता . विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा .. 3..\\ सकामा भव कैकेयि हतोऽयं कुलनन्दनः . कुलमुत्सादितं सर्वं त्वया कलहशीलया .. 4..\\ आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् . यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् .. 5..\\ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी . जगाम जगतीं बाला छिन्ना तु कदली यथा .. 6..\\ सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् . तच्छिरः समुपाघ्राय विललापायतेक्षणा .. 7..\\ हा हतास्मि महाबाहो वीरव्रतमनुव्रता . इमां ते पश्चिमावस्थां गतास्मि विधवा कृता .. 8..\\ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते . सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः .. 9..\\ दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे . यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः .. 10..\\ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव . वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता .. 11..\\ आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम . अनृतं वचनं तेषामल्पायुरसि राघव .. 12..\\ अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव . पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् .. 13..\\ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् . व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने .. 14..\\ तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया . कालरात्र्या मयाच्छिद्य हृतः कमललोचनः .. 15..\\ उपशेषे महाबाहो मां विहाय तपस्विनीम् . प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ .. 16..\\ अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव . इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् .. 17..\\ पित्रा दशरथेन त्वं श्वशुरेण ममानघ . पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः .. 18..\\ दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् . पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे .. 19..\\ किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे . बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् .. 20..\\ संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया . स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् .. 21..\\ कस्मान्मामपहाय त्वं गतो गतिमतां वर . अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् .. 22..\\ कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु . क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते .. 23..\\ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः . अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे .. 24..\\ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् . परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा .. 25..\\ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते . तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् .. 26..\\ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् . हृदयेन विदीर्णेन न भविष्यति राघव .. 27..\\ साधु पातय मां क्षिप्रं रामस्योपरि रावणः . समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् .. 28..\\ शिरसा मे शिरश्चास्य कायं कायेन योजय . रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः . मुहूर्तमपि नेच्छामि जीवितुं पापजीविना .. 29..\\ श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे . यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः .. 30..\\ क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता . अहिंसा चैव भूतानां तमृते का गतिर्मम .. 31..\\ इति सा दुःखसन्तप्ता विललापायतेक्षणा . भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा .. 32..\\ एवं लालप्यमानायां सीतायां तत्र राक्षसः . अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः .. 33..\\ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च . न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् .. 34..\\ अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः . किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु .. 35..\\ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् . अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ .. 36..\\ स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः . सभां प्रविश्य विदधे विदित्वा रामविक्रमम् .. 37..\\ अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् . जगाम रावणस्यैव निर्याणसमनन्तरम् .. 38..\\ राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः . समर्थयामास तदा रामकार्यविनिश्चयम् .. 39..\\ अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः . अब्रवीत्कालसदृशो रावणो राक्षसाधिपः .. 40..\\ शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे . समानयध्वं सैन्यानि वक्तव्यं च न कारणम् .. 41..\\ ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् . समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}