\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 24 सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी . आससादाशु वैदेहीं प्रियां प्रणयिनी सखी .. 1..\\ सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया . रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता .. 2..\\ सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् . उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु .. 3..\\ तां समाश्वासयामास सखी स्नेहेन सुव्रता . उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया .. 4..\\ सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् . लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् . तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् .. 5..\\ स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः . तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि .. 6..\\ न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः . वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते .. 7..\\ न चैव वानरा हन्तुं शक्याः पादपयोधिनः . सुरा देवर्षभेणेव रामेण हि सुरक्षिताः .. 8..\\ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् . धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः .. 9..\\ विक्रान्तो रक्षिता नित्यमात्मनश् च परस्य च . लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् .. 10..\\ हन्ता परबलौघानामचिन्त्यबलपौरुषः . न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः .. 11..\\ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना . इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि .. 12..\\ शोकस्ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् . ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु .. 13..\\ उत्तीर्य सागरं रामः सह वानरसेनया . संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् .. 14..\\ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः . सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः .. 15..\\ अनेन प्रेषिता ये च राक्षसा लघुविक्रमः . राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता .. 16..\\ स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः . एष मन्त्रयते सर्वैः सचिवैः सह रावणः .. 17..\\ इति ब्रुवाणा सरमा राक्षसी सीतया सह . सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् .. 18..\\ दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् . उवाच सरमा सीतामिदं मधुरभाषिणी .. 19..\\ संनाहजननी ह्येषा भैरवा भीरु भेरिका . भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् .. 20..\\ कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः . तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः .. 21..\\ आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः . वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः .. 22..\\ शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा . रथवाजिगजानां च भूषितानां च रक्षसाम् .. 23..\\ प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् . वनं निर्दहतो धर्मे यथारूपं विभावसोः .. 24..\\ घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् . हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा .. 25..\\ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् . सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणः .. 26..\\ श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् . रामात्कमलपत्राक्षि दैत्यानामिव वासवात् .. 27..\\ अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः . रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति .. 28..\\ विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः . यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः .. 29..\\ आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् . अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते .. 30..\\ अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने . समागम्य परिष्वक्ता तस्योरसि महोरसः .. 31..\\ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् . धृतामेतां बहून्मासान्वेणीं रामो महाबलः .. 32..\\ तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् . मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी .. 33..\\ रावणं समरे हत्वा नचिरादेव मैथिलि . त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् .. 34..\\ समागता त्वं रामेण मोदिष्यसि महात्मना . सुवर्षेण समायुक्ता यथा सस्येन मेदिनी .. 35..\\ गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति . तमिह शरणमभ्युपेहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम् .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}