\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 25 atha तां जातसन्तापां तेन वाक्येन मोहिताम् . सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा .. 1..\\ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः . उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी .. 2..\\ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे . निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् .. 3..\\ न हि मे क्रममाणाया निरालम्बे विहायसि . समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा .. 4..\\ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् . मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया .. 5..\\ समर्था गगनं गन्तुमपि वा त्वं रसातलम् . अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे .. 6..\\ मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव . ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः .. 7..\\ स हि मायाबलः क्रूरो रावणः शत्रुरावणः . मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी .. 8..\\ तर्जापयति मां नित्यं भर्त्सापयति चासकृत् . राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः .. 9..\\ उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम . तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः .. 10..\\ यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् . निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः .. 11..\\ सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी . उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् .. 12..\\ एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि . गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् .. 13..\\ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः . शुश्राव कथितं तस्य रावणस्य समन्त्रिणः .. 14..\\ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः . पुनरेवागमत्क्षिप्रमशोकवनिकां तदा .. 15..\\ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् . प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् .. 16..\\ तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् . परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् .. 17..\\ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः . क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः .. 18..\\ एवमुक्ता तु सरमा सीतया वेपमानया . कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः .. 19..\\ जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः . अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः .. 20..\\ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली . निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् .. 21..\\ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः . वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि .. 22..\\ एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः . न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा .. 23..\\ नोत्सहत्यमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि . सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते .. 24..\\ तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता . भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे . राक्षसानां च सर्वेषामात्मनश् च वधेन हि .. 25..\\ निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः . प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे .. 26..\\ एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः . श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् .. 27..\\ श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः . नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}