\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 28 नरवानरराजौ तौ स च वायुसुतः कपिः . जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः .. 1..\\ अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः . सुषेणः सहदायादो मैन्दो द्विविद एव च .. 2..\\ गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा . अमित्रविषयं प्राप्ताः समवेताः समर्थयन् .. 3..\\ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता . सासुरोरगगन्धर्वैरमरैरपि दुर्जया .. 4..\\ कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये . नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः .. 5..\\ तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् . वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः .. 6..\\ अनलः शरभश्चैव सम्पातिः प्रघसस्तथा . गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः .. 7..\\ भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर्बलम् . विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः .. 8..\\ संविधानं यथाहुस्ते रावणस्य दुरात्मनः . राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु .. 9..\\ पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति . दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ .. 10..\\ इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः . पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः .. 11..\\ नानाप्रहरणैः शूरैरावृतो रावणात्मजः . राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः .. 12..\\ युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः . उत्तरं नगरद्वारं रावणः स्वयमास्थितः .. 13..\\ विरूपाक्षस्तु महता शूलखड्गधनुष्मता . बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः .. 14..\\ एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते . मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः .. 15..\\ गजानां च सहस्रं च रथानामयुतं पुरे . हयानामयुते द्वे च साग्रकोटी च रक्षसाम् .. 16..\\ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः . इष्टा राक्षसराजस्य नित्यमेते निशाचराः .. 17..\\ एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते . परिवारः सहस्राणां सहस्रमुपतिष्ठते .. 18..\\ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः . रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् .. 19..\\ कुबेरं तु यदा राम रावणः प्रत्ययुध्यत . षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः .. 20..\\ पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् . सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः .. 21..\\ अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये . समर्थो ह्यसि वीर्येण सुराणाम् अपि निग्रहे .. 22..\\ तद्भवांश्चतुरङ्गेण बलेन महता वृतः . व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् .. 23..\\ रावणावरजे वाक्यमेवं ब्रुवति राघवः . शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् .. 24..\\ पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः . प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः .. 25..\\ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः . दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ .. 26..\\ हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः . प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः .. 27..\\ दैत्यदानवसङ्घानामृषीणां च महात्मनाम् . विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः .. 28..\\ परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः . तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः .. 29..\\ उत्तरं नगरद्वारमहं सौमित्रिणा सह . निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः .. 30..\\ वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् . राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे .. 31..\\ न चैव मानुषं रूपं कार्यं हरिभिराहवे . एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले .. 32..\\ वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति . वयं तु मानुषेणैव सप्त योत्स्यामहे परान् .. 33..\\ अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा . आत्मना पञ्चमश्चायं सखा मम विभीषणः .. 34..\\ स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् . सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् .. 35..\\ ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा . प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}