\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 31 atha तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः . लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् .. 1..\\ परिगृह्योदकं शीतं वनानि फलवन्ति च . बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण .. 2..\\ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् . निबर्हणं प्रवीराणामृक्षवानररक्षसाम् .. 3..\\ वाताश्च परुषं वान्ति कम्पते च वसुन्धरा . पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः .. 4..\\ मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः . क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः .. 5..\\ रक्तचन्दनसङ्काशा सन्ध्यापरमदारुणा . ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् .. 6..\\ आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् . दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः .. 7..\\ रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः . कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये .. 8..\\ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः . आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते .. 9..\\ दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते . युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति .. 10..\\ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च . शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः .. 11..\\ क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् . अभियाम जवेनैव सर्वतो हरिभिर्वृताः .. 12..\\ इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः . तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः .. 13..\\ अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः . परैः परमदुर्धर्षं ददर्श बलमात्मनः .. 14..\\ संनह्य तु ससुग्रीवः कपिराजबलं महत् . कालज्ञो राघवः काले संयुगायाभ्यचोदयत् .. 15..\\ ततः काले महाबाहुर्बलेन महता वृतः . प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् .. 16..\\ तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः . ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा .. 17..\\ ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् . प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् .. 18..\\ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् . जगृहुः कुञ्जरप्रख्या वानराः परवारणाः .. 19..\\ तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ . रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ .. 20..\\ पताकामालिनीं रम्यामुद्यानवनशोभिताम् . चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् .. 21..\\ तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः . यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः .. 22..\\ लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् . रामः सहानुजो धन्वी जुगोप च रुरोध च .. 23..\\ लङ्कामुपनिविष्टश्च रामो दशरथात्मजः . लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् .. 24..\\ उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः . नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् .. 25..\\ रावणाधिष्ठितं भीमं वरुणेनेव सागरम् . सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः . लघूनां त्रासजननं पातालमिव दानवैः .. 26..\\ विन्यस्तानि च योधानां बहूनि विविधानि च . ददर्शायुधजालानि तथैव कवचानि च .. 27..\\ पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः . अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् .. 28..\\ अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः . ऋषभेण गवाक्षेण गजेन गवयेन च .. 29..\\ हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः . प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः .. 30..\\ मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत . सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः .. 31..\\ वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः . निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः .. 32..\\ शासनेन तु रामस्य लक्ष्मणः सविभीषणः . द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् .. 33..\\ पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् . अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः .. 34..\\ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः . गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे .. 35..\\ सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः . सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः .. 36..\\ दशनागबलाः के चित्के चिद्दशगुणोत्तराः . के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः .. 37..\\ सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः . अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः .. 38..\\ अद्भुतश्च विचित्रश्च तेषामासीत्समागमः . तत्र वानरसैन्यानां शलभानामिवोद्गमः .. 39..\\ परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी . लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः .. 40..\\ शतं शतसहस्राणां पृथगृक्षवनौकसाम् . लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः .. 41..\\ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः . अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत .. 42..\\ वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः . सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना .. 43..\\ राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः . वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः .. 44..\\ महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः . सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः .. 45..\\ तेन शब्देन महता सप्राकारा सतोरणा . लङ्का प्रचलिता सर्वा सशैलवनकानना .. 46..\\ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी . बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः .. 47..\\ राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे . संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः .. 48..\\ आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् . विभीषणस्यानुमते राजधर्ममनुस्मरन् . अङ्गदं वालितनयं समाहूयेदमब्रवीत् .. 49..\\ गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे . लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः .. 50..\\ भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः . ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा .. 51..\\ नागानामथ यक्षाणां राज्ञां च रजनीचर . यच्च पापं कृतं मोहादवलिप्तेन राक्षस .. 52..\\ नूनमद्य गतो दर्पः स्वयम्भू वरदानजः . यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः . दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः .. 53..\\ पदवीं देवतानां च महर्षीणां च राक्षस . राजर्षीणां च सर्वेणां गमिष्यसि मया हतः .. 54..\\ बलेन येन वै सीतां मायया राक्षसाधम . मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय .. 55..\\ अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः . न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् .. 56..\\ धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः . लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् .. 57..\\ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया . शक्यं मूर्खसहायेन पापेनाविजितात्मना .. 58..\\ युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस . मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि .. 59..\\ यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः . मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि .. 60..\\ ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् . सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् .. 61..\\ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा . जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् .. 62..\\ सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् . ददर्शासीनमव्यग्रं रावणं सचिवैः सह .. 63..\\ ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः . दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः .. 64..\\ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् . सामात्यं श्रावयामास निवेद्यात्मानमात्मना .. 65..\\ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः . वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः .. 66..\\ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः . निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम .. 67..\\ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् . निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि .. 68..\\ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् . शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् .. 69..\\ विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि . न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि .. 70..\\ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे . अमर्षवशमापन्नो निशाचरगणेश्वरः .. 71..\\ ततः स रोषताम्राक्षः शशास सचिवांस्तदा . गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् .. 72..\\ रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः . जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः .. 73..\\ ग्राहयामास तारेयः स्वयमात्मानमात्मना . बलं दर्शयितुं वीरो यातुधानगणे तदा .. 74..\\ स तान्बाहुद्वये सक्तानादाय पतगानिव . प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा .. 75..\\ तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः . भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः .. 76..\\ ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् . तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः .. 77..\\ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः . विनद्य सुमहानादमुत्पपात विहायसा .. 78..\\ रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् . विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् .. 79..\\ रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः . वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत .. 80..\\ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः . बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः .. 81..\\ चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः . पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः .. 82..\\ तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् . लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् .. 83..\\ राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे . अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे .. 84..\\ कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् . ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् .. 85..\\ तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् . प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः .. 86..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}