\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 32 tataste राक्षसास्तत्र गत्वा रावणमन्दिरम् . न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः .. 1..\\ रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः . विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत .. 2..\\ स ददर्शावृतां लङ्कां सशैलवनकाननाम् . असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः .. 3..\\ स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् . कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् .. 4..\\ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः . राघवं हरियूथांश्च ददर्शायतलोचनः .. 5..\\ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः . राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा .. 6..\\ ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः . लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः .. 7..\\ ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः . प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च .. 8..\\ पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः . पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः .. 9..\\ ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः . कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा .. 10..\\ काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः . कैलासशिखराभानि गोपुराणि प्रमथ्य च .. 11..\\ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः . लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः .. 12..\\ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः . राजा जयति सुग्रीवो राघवेणाभिपालितः .. 13..\\ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः . अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः .. 14..\\ वीरबाहुः सुबाहुश्च नलश्च वनगोचरः . निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः .. 15..\\ एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् .. 16..\\ पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः . आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः .. 17..\\ दक्षिणद्वारमागम्य वीरः शतबलिः कपिः . आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः .. 18..\\ सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः . आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः .. 19..\\ उत्तरद्वारमासाद्य रामः सौमित्रिणा सह . आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः .. 20..\\ गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः . वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः .. 21..\\ ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः . वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः .. 22..\\ संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः . वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः .. 23..\\ गजो गवाक्षो गवयः शरभो गन्धमादनः . समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम् .. 24..\\ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः . निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा .. 25..\\ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः . समये पूर्यमाणस्य वेगा इव महोदधेः .. 26..\\ एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत . रक्षसां वानराणां च यथा देवासुरे पुरा .. 27..\\ ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः . निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् .. 28..\\ तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः . राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः .. 29..\\ राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् . भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् .. 30..\\ वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः . राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः .. 31..\\ स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः . रक्षसां वानराणां च सम्बभूवाद्भुतोपमाः .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}