\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 36 tato द्यां पृथिवीं चैव वीक्षमाणा वनौकसः . ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ .. 1..\\ वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे . आजगामाथ तं देशं ससुग्रीवो विभीषणः .. 2..\\ नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः . तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ .. 3..\\ निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ . शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः .. 4..\\ निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ . रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ .. 5..\\ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ . यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः .. 6..\\ राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ . बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः .. 7..\\ अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः . न चैनं मायया छन्नं ददृशू रावणिं रणे .. 8..\\ तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः . वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् .. 9..\\ तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे . ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः .. 10..\\ इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च . उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् .. 11..\\ दूषणस्य च हन्तारौ खरस्य च महाबलौ . सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ .. 12..\\ नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् . सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः .. 13..\\ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम . अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती .. 14..\\ कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला . सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया .. 15..\\ रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् . विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः .. 16..\\ एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान् . यूथपानपि तान्सर्वांस्ताडयामास रावणिः .. 17..\\ तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् . प्रजहास महाबाहुर्वचनं चेदमब्रवीत् .. 18..\\ शरबन्धेन घोरेण मया बद्धौ चमूमुखे . सहितौ भ्रातरावेतौ निशामयत राक्षसाः .. 19..\\ एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः . परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः .. 20..\\ विनेदुश्च महानादान्सर्वे ते जलदोपमाः . हतो राम इति ज्ञात्वा रावणिं समपूजयन् .. 21..\\ निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ . वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत .. 22..\\ हर्षेण तु समाविष्ट इन्द्रजित्समितिञ्जयः . प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान् .. 23..\\ रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश् चिते . सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् .. 24..\\ तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः . सबाष्पवदनं दीनं शोकव्याकुललोचनम् .. 25..\\ अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् . एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः .. 26..\\ सशेषभाग्यतास्माकं यदि वीर भविष्यति . मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ .. 27..\\ पर्यवस्थापयात्मानमनाथं मां च वानर . सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम् .. 28..\\ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना . सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः .. 29..\\ प्रमृज्य वदनं तस्य कपिराजस्य धीमतः . अब्रवीत्कालसम्प्रातमसम्भ्रान्तमिदं वचः .. 30..\\ न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् . अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते .. 31..\\ तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् . हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् .. 32..\\ अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः . लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः .. 33..\\ नैतत्किं चन रामस्य न च रामो मुमूर्षति . न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् .. 34..\\ तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् . यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम् .. 35..\\ एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः . कर्णे कर्णे प्रकथिता हरयो हरिपुङ्गव .. 36..\\ मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् . त्यजन्तु हरयस्त्रासं भुक्तपूर्वाम् इव स्रजम् .. 37..\\ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः . विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः .. 38..\\ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः . विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् .. 39..\\ तत्र रावणमासीनमभिवाद्य कृताञ्जलिः . आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ .. 40..\\ उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे . रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ .. 41..\\ उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः . पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् .. 42..\\ स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य . जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाभिननन्द putram .. 43..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}