\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 39 घोरेण शरबन्धेन बद्धौ दशरथात्मजौ . निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ .. 1..\\ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः . परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः .. 2..\\ एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् . स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् .. 3..\\ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् . भ्रातरं दीनवदनं पर्यदेवयदातुरः .. 4..\\ किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा . शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् .. 5..\\ शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता . न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः .. 6..\\ परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् . यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः .. 7..\\ किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् . कथमम्बां सुमित्राञ्च पुत्रदर्शनलालसाम् .. 8..\\ विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव . कथमाश्वासयिष्यामि यदि यास्यामि तं विना .. 9..\\ कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् . मया सह वनं यातो विना तेनागतः पुनः .. 10..\\ उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया . इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे .. 11..\\ धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ . लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् .. 12..\\ त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण . गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् .. 13..\\ येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ . तस्यामेव क्षितौ वीरः स शेते निहतः परैः .. 14..\\ शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः . शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् .. 15..\\ बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् . रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते .. 16..\\ यथैव मां वनं यान्तमनुयातो महाद्युतिः . अहमप्यनुयास्यामि तथैवैनं यमक्षयम् .. 17..\\ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः . इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः .. 18..\\ सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे . परुषं विप्रियं वापि श्रावितं न कदा चन .. 19..\\ विससर्जइकवेगेन पञ्चबाणशतानि यः . इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः .. 20..\\ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः . सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः .. 21..\\ तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः . यन्मया न कृतो राजा राक्षसानां विभीषणः .. 22..\\ अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि . मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली .. 23..\\ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः . सागरं तर सुग्रीव पुनस्तेनैव सेतुना .. 24..\\ कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे . ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च .. 25..\\ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च . युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् .. 26..\\ गवयेन गवाक्षेण शरभेण गजेन च . अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः .. 27..\\ न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः . यत्तु शक्यं वयस्येन सुहृदा वा परन्तप . कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा .. 28..\\ मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः . अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ .. 29..\\ शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् . वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः .. 30..\\ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः . आजगाम गदापाणिस्त्वरितो यत्र राघवः .. 31..\\ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् . वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}