\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 4 श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः . ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः .. 1..\\ यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः . क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते .. 2..\\ अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये . युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः .. 3..\\ उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते . अभिप्रयाम सुग्रीव सर्वानीकसमावृताः .. 4..\\ निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे . निहत्य रावणं सीतामानयिष्यामि जानकीम् .. 5..\\ उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम . विजयं समनुप्राप्तं शंसतीव मनोरथम् .. 6..\\ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् . वृतः शतसहस्रेण वानराणां तरस्विनाम् .. 7..\\ फलमूलवता नील शीतकाननवारिणा . पथा मधुमता चाशु सेनां सेनापते नय .. 8..\\ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् . राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः .. 9..\\ निम्नेषु वनदुर्गेषु वनेषु च वनौकसः . अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् .. 10..\\ सागरौघनिभं भीममग्रानीकं महाबलाः . कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः .. 11..\\ गजश्च गिरिसङ्काशो गवयश्च महाबलः . गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः .. 12..\\ यातु वानरवाहिन्या वानरः प्लवतां पतिः . पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः .. 13..\\ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः . यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः .. 14..\\ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् . अधिरुह्य हनूमन्तमैरावतमिवेश्वरः .. 15..\\ अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः . सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा .. 16..\\ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः . ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः .. 17..\\ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः . व्यादिदेश महावीर्यान्वानरान्वानरर्षभः .. 18..\\ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः . गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा .. 19..\\ ततो वानरराजेन लक्ष्मणेन च पूजितः . जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् .. 20..\\ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि . वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा .. 21..\\ तं यान्तमनुयाति स्म महती हरिवाहिनी .. 22..\\ हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः . आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः . क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् .. 23..\\ भक्षयन्तः सुगन्धीनि मधूनि च फलानि च . उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः .. 24..\\ अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च . पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् .. 25..\\ रावणो नो निहन्तव्यः सर्वे च रजनीचराः . इति गर्जन्ति हरयो राघवस्य समीपतः .. 26..\\ पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च . पथानं शोधयन्ति स्म वानरैर्बहुभिः सह .. 27..\\ मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च . बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः .. 28..\\ हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः . सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् .. 29..\\ कोटीशतपरीवारः केसरी पनसो गजः . अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति .. 30..\\ सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः . सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः .. 31..\\ तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः . सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् .. 32..\\ दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः . सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् .. 33..\\ एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः . अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् .. 34..\\ सागरौघनिभं भीमं तद्वानरबलं महत् . निःससर्प महाघोषं भीमवेग इवार्णवः .. 35..\\ तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः . तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः .. 36..\\ कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ . महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ .. 37..\\ तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा . उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् .. 38..\\ हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् . समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि .. 39..\\ महान्ति च निमित्तानि दिवि भूमौ च राघव . शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये .. 40..\\ अनु वाति शुभो वायुः सेनां मृदुहितः सुखः . पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः .. 41..\\ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः . उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः .. 42..\\ ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः . अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् .. 43..\\ त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः . पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् .. 44..\\ विमले च प्रकाशेते विशाखे निरुपद्रवे . नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् .. 45..\\ नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते . मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना .. 46..\\ सरं चैतद्विनाशाय राक्षसानाम् उपस्थितम् . काले कालगृहीतानां नकत्रं ग्रहपीडितम् .. 47..\\ प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च . प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः .. 48..\\ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो . देवानामिव सैन्यानि सङ्ग्रामे तारकामये .. 49..\\ एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि . इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् .. 50..\\ अथावृत्य महीं कृत्स्नां जगाम महती चमूः . ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता .. 51..\\ कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः . भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् .. 52..\\ सा स्म याति दिवारात्रं महती हरिवाहिनी . हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता .. 53..\\ वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः . मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत .. 54..\\ ततः पादपसम्बाधं नानामृगसमाकुलम् . सह्यपर्वतमासेदुर्मलयं च मही धरम् .. 55..\\ काननानि विचित्राणि नदीप्रस्रवणानि च . पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च .. 56..\\ चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् . करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवङ्गमाः .. 57..\\ फलान्यमृतगन्धीनि मूलानि कुसुमानि च . बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः .. 58..\\ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः . ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः .. 59..\\ पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः . विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः .. 60..\\ वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः . अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे .. 61..\\ बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः . यथा कमलकेदारैः पक्वैरिव वसुन्धरा .. 62..\\ महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः . अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् .. 63..\\ ततः शिखरमारुह्य रामो दशरथात्मजः . कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् .. 64..\\ ते सह्यं समतिक्रम्य मलयं च महागिरिम् . आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् .. 65..\\ अवरुह्य जगामाशु वेलावनमनुत्तमम् . रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः .. 66..\\ अथ धौतोपलतलां तोयौघैः सहसोत्थितैः . वेलामासाद्य विपुलां रामो वचनमब्रवीत् .. 67..\\ एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् . इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता .. 68..\\ अतः परमतीरोऽयं सागरः सरितां पति . न चायमनुपायेन शक्यस्तरितुमर्णवः .. 69..\\ तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह . यथेदं वानरबलं परं पारमवाप्नुयात् .. 70..\\ इतीव स महाबाहुः सीताहरणकर्शितः . रामः सागरमासाद्य वासमाज्ञापयत्तदा .. 71..\\ सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने . स्वां स्वां सेनां समुत्सृज्य मा च कश् चित्कुतो व्रजेत् . गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः .. 72..\\ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः . सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते .. 73..\\ विरराज समीपस्थं सागरस्य तु तद्बलम् . मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः .. 74..\\ वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः . विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः .. 75..\\ सा महार्णवमासाद्य हृष्टा वानरवाहिनी . वायुवेगसमाधूतं पश्यमाना महार्णवम् .. 76..\\ दूरपारमसम्बाधं रक्षोगणनिषेवितम् . पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः .. 77..\\ चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये . चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् .. 78..\\ चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः . दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् .. 79..\\ अवगाढं महासत्तैर्नानाशैलसमाकुलम् . दुर्गं द्रुगममार्गं तमगाधमसुरालयम् .. 80..\\ मकरैर्नागभोगैश्च विगाढा वातलोहिताः . उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः .. 81..\\ अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् . सुरारिविषयं घोरं पातालविषमं सदा .. 82..\\ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् . सागरं चाम्बरं चेति निर्विशेषमदृश्यत .. 83..\\ सम्पृक्तं नभसा ह्यम्भः सम्पृक्तं च नभोऽम्भसा . तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले .. 84..\\ समुत्पतितमेघस्य वीच्चि मालाकुलस्य च . विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च .. 85..\\ अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः . ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे .. 86..\\ रत्नौघजलसंनादं विषक्तमिव वायुना . उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् .. 87..\\ ददृशुस्ते महात्मानो वाताहतजलाशयम् . अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः . भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् .. 88..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}