\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 40 अथोवाच महातेजा हरिराजो महाबलः . किमियं व्यथिता सेना मूढवातेव नौर्जले .. 1..\\ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् . न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् .. 2..\\ शरजालाचितौ वीरावुभौ दशरथात्मजौ . शरतल्पे महात्मानौ शयानाउ rudhirok.sitau .. 3..\\ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् . नानिमित्तमिदं मन्ये भवितव्यं भयेन तु .. 4..\\ विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः . प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः .. 5..\\ अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः . विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च .. 6..\\ एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः . सुग्रीवं वर्धयामास राघवं च निरैक्षत .. 7..\\ विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् . ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह .. 8..\\ विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः . विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया .. 9..\\ शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान् . पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् .. 10..\\ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः . वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः .. 11..\\ ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः . ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् .. 12..\\ विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् . लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः .. 13..\\ जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च . शोकसम्पीडितमना रुरोद विललाप च .. 14..\\ इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ . इमामवस्थां गमितौ राकसैः कूटयोधिभिः .. 15..\\ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना . राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ .. 16..\\ शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ . वसुधायामिम सुप्तौ दृश्येते शल्यकाविव .. 17..\\ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया . तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ .. 18..\\ जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः . प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः .. 19..\\ एवं विलपमानं तं परिष्वज्य विभीषणम् . सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् .. 20..\\ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः . रावणः सह पुत्रेण स राज्यं नेह लप्स्यते .. 21..\\ शरसम्पीडितावेतावुभौ राघवलक्ष्मणौ . त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे .. 22..\\ तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं . सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह .. 23..\\ सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ . गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ .. 24..\\ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् . मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् .. 25..\\ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् . देवासुरं महायुद्धमनुभूतं सुदारुणम् .. 26..\\ तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः . निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः .. 27..\\ तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः . विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश् चिकित्सति .. 28..\\ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् . जवेन वानराः शीघ्रं सम्पाति पनसादयः .. 29..\\ हरयस्तु विजानन्ति पार्वती ते महौषधी . सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् .. 30..\\ चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे . अमृतं यत्र मथितं तत्र ते परमौषधी .. 31..\\ ते तत्र निहिते देवैः पर्वते परमौषधी . अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु .. 32..\\ एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः . पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् .. 33..\\ महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः . निपेतुर्भग्नविटपाः समूला लवणाम्भसि .. 34..\\ अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः . शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् .. 35..\\ ततो मुहूर्तद्गरुडं वैनतेयं महाबलम् . वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् .. 36..\\ तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः . यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ .. 37..\\ ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च . विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे .. 38..\\ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः . सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः .. 39..\\ तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः . प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः .. 40..\\ तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ . उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह .. 41..\\ भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् . आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ .. 42..\\ यथा तातं दशरथं यथाजं च पितामहम् . तथा भवन्तमासाद्य हृषयं मे प्रसीदति .. 43..\\ को भवान्रूपसम्पन्नो दिव्यस्रगनुलेपनः . वसानो विरजे वस्त्रे दिव्याभरणभूषितः .. 44..\\ तमुवाच महातेजा वैनतेयो महाबलः . पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः .. 45..\\ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः . गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् .. 46..\\ असुरा वा महावीर्या दानवा वा महाबलाः . सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् .. 47..\\ नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् . माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा .. 48..\\ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः . रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः .. 49..\\ सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम . लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना .. 50..\\ इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः . सहसा युवयोः स्नेहात्सखित्वमनुपालयन् .. 51..\\ मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् . अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि .. 52..\\ प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः . शूराणां शुद्धभावानां भवतामार्जवं बलम् .. 53..\\ तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे . एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः .. 54..\\ एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः . परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे .. 55..\\ सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल . अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् .. 56..\\ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः . रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे .. 57..\\ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः . रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् .. 58..\\ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् . जगामाकाशमाविश्य सुपर्णः पवनो यथा .. 59..\\ विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः . सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश् च ते .. 60..\\ ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् . दध्मुः शङ्खान्सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् .. 61..\\ आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः . द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः .. 62..\\ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् . लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः .. 63..\\ ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् . क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे .. 64..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}