\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 44 तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः . क्रोधमाहारयामास युधि तीव्रमकम्पनः .. 1..\\ क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् . दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् .. 2..\\ तत्रैव तावत्त्वरितं रथं प्रापय सारथे . एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे .. 3..\\ एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः . द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम .. 4..\\ एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् . एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् .. 5..\\ ततः प्रजविताश्वेन रथेन रथिनां वरः . हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः .. 6..\\ न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे . अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः .. 7..\\ तान्मृत्युवशमापन्नानकम्पनवशं गतान् . समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः .. 8..\\ तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः . समेत्य समरे वीराः सहिताः पर्यवारयन् .. 9..\\ व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः . बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः .. 10..\\ अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् . महेन्द्र इव धाराभिः शरैरभिववर्ष ह .. 11..\\ अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् . अकम्पनवधार्थाय मनो दध्रे महाबलः .. 12..\\ स प्रहस्य महातेजा हनूमान्मारुतात्मजः . अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् .. 13..\\ तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा . बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः .. 14..\\ आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः . शैलमुत्पाटयामास वेगेन हरिपुङ्गवः .. 15..\\ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः . विनद्य सुमहानादं भ्रामयामास वीर्यवान् .. 16..\\ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् . यथा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः .. 17..\\ अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् . दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् .. 18..\\ तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् . विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः .. 19..\\ सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः . तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् .. 20..\\ तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः . प्रहस्य परया प्रीत्या भ्रामयामास संयुगे .. 21..\\ प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् . हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् .. 22..\\ गजांश्च सगजारोहान्सरथान्रथिनस्तथा . जघान हनुमान्धीमान्राक्षसांश्च पदातिकान् .. 23..\\ तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् . हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः .. 24..\\ तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् . ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च .. 25..\\ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः . निर्बिभेद हनूमन्तं महावीर्यमकम्पनः .. 26..\\ स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः . हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् .. 27..\\ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् . शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् .. 28..\\ स वृक्षेण हतस्तेन सक्रोधेन महात्मना . राक्षसो वानरेन्द्रेण पपात स ममार च .. 29..\\ तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् . व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः .. 30..\\ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः . लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः .. 31..\\ ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः . स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः .. 32..\\ अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् . पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः .. 33..\\ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः . समेत्य हरयः सर्वे हनूमन्तमपूजयन् .. 34..\\ सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्सम्प्रत्यपूजयत् . हनूमान्सत्त्वसम्पन्नो यथार्हमनुकूलतः .. 35..\\ विनेदुश्च यथा प्राणं हरयो जितकाशिनः . चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् .. 36..\\ स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः . महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे .. 37..\\ अपूजयन्देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः . तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तदा .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}