\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 45 अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः . किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत .. 1..\\ स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च . पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् .. 2..\\ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् . ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् .. 3..\\ रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः . उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् .. 4..\\ पुरस्योपनिविष्टस्य सहसा पीडितस्य च . नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद .. 5..\\ अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम . इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् .. 6..\\ स त्वं बलमितः शीघ्रमादाय परिगृह्य च . विजयायाभिनिर्याहि यत्र सर्वे वनौकसः .. 7..\\ निर्याणादेव ते नूनं चपला हरिवाहिनी . नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति .. 8..\\ चपला ह्यविनीताश्च चलचित्ताश्च वानराः . न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः .. 9..\\ विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह . अवशस्ते निरालम्बः प्रहस्तवशमेष्यति .. 10..\\ आपत्संशयिता श्रेयो नात्र निःसंशयीकृता . प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् .. 11..\\ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः . राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना .. 12..\\ राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः . विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् .. 13..\\ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया . अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः .. 14..\\ सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया . सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव .. 15..\\ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा . त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि .. 16..\\ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः . समानयत मे शीघ्रं राक्षसानां महद्बलम् .. 17..\\ मद्बाणाशनिवेगेन हतानां तु रणाजिरे . अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् .. 18..\\ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः . बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे .. 19..\\ सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः . लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला .. 20..\\ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् . आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ .. 21..\\ स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः . सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा .. 22..\\ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः . रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् .. 23..\\ अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् . आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् .. 24..\\ हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् . महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् .. 25..\\ उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् . सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया .. 26..\\ ततस्तं रथमास्थाय रावणार्पितशासनः . लङ्काया निर्ययौ तूर्णं बलेन महता वृतः .. 27..\\ ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः . शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ .. 28..\\ निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः . भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः .. 29..\\ व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ . गजयूथनिकाशेन बलेन महता वृतः .. 30..\\ सागरप्रतिमौघेन वृतस्तेन बलेन सः . प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः .. 31..\\ तस्य निर्याण घोषेण राक्षसानां च नर्दताम् . लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः .. 32..\\ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः . मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति .. 33..\\ वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे .. 34..\\ अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ . अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे .. 35..\\ ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् . केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः .. 36..\\ सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः . प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः .. 37..\\ निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा . सा ननाश मुहूर्तेन समे च स्खलिता हयाः .. 38..\\ प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् . युधि नानाप्रहरणा कपिसेनाभ्यवर्तत .. 39..\\ अथ घोषः सुतुमुलो हरीणां समजायत . वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः .. 40..\\ उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् . वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् . परस्परं चाह्वयतां निनादः श्रूयते महान् .. 41..\\ ततः प्रहस्तः कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः . विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}