\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 46 ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् . गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् .. 1..\\ ददर्श महती सेना वानराणां बलीयसाम् . अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् .. 2..\\ खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च . गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः .. 3..\\ धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् . प्रगृहीतान्यशोभन्त वानरानभिधावताम् .. 4..\\ जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः . शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः .. 5..\\ तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् . बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् .. 6..\\ बहवो राक्षसा युद्धे बहून्वानरयूथपान् . वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् .. 7..\\ शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः . परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः .. 8..\\ निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले . विभिन्नहृदयाः के चिदिषुसन्तानसन्दिताः .. 9..\\ के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि . वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः .. 10..\\ वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः . पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले .. 11..\\ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् . वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः .. 12..\\ आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् . बभूव तुमुलः शब्दो हरीणां रक्षसां युधि .. 13..\\ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः . विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् .. 14..\\ नरान्तकः कुम्भहनुर्महानादः समुन्नतः . एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः .. 15..\\ तेषामापततां शीघ्रं निघ्नतां चापि वानरान् . द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् .. 16..\\ दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् . राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् .. 17..\\ जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् . पातयामास तेजस्वी महानादस्य वक्षसि .. 18..\\ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् . वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः .. 19..\\ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः . चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् .. 20..\\ आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा . क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः .. 21..\\ महता हि शरौघेण प्रहस्तो युद्धकोविदः . अर्दयामास सङ्क्रुद्धो वानरान्परमाहवे .. 22..\\ वानराणां शरीरैस्तु राक्षसानां च मेदिनी . बभूव निचिता घोरा पतितैरिव पर्वतैः .. 23..\\ सा महीरुधिरौघेण प्रच्छन्ना सम्प्रकाशते . सञ्चन्ना माधवे मासि पलाशैरिव पुष्पितैः .. 24..\\ हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् . शोणितौघमहातोयां यमसागरगामिनीम् .. 25..\\ यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् . भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् .. 26..\\ गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् . मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् .. 27..\\ तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् . नदीमिव घनापाये हंससारससेविताम् .. 28..\\ राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् . यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः .. 29..\\ ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् . ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् .. 30..\\ स तं परमदुर्धर्षमापतन्तं महाकपिः . प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् .. 31..\\ स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः . ववर्ष शरवर्षाणि प्लवगानां चमूपतौ .. 32..\\ अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः . यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् .. 33..\\ एवमेव प्रहस्तस्य शरवर्षं दुरासदम् . निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् .. 34..\\ रोषितः शरवर्षेण सालेन महता महान् . प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् .. 35..\\ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः . प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे .. 36..\\ तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ . स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ .. 37..\\ उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् . सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ .. 38..\\ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ . काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ .. 39..\\ आजघान तदा नीलं ललाटे मुसलेन सः . प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् .. 40..\\ ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् . प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः .. 41..\\ तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् . अभिदुद्राव बलिनं बली नीलं प्लवङ्गमम् .. 42..\\ तमुग्रवेगं संरब्धमापतन्तं महाकपिः . ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् .. 43..\\ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः . प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् .. 44..\\ सा तेन कपिमुख्येन विमुक्ता महती शिला . बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा .. 45..\\ स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः . पपात सहसा भूमौ छिन्नमूल इव द्रुमः .. 46..\\ विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् . शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा .. 47..\\ हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् . रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह .. 48..\\ न शेकुः समवस्थातुं निहते वाहिनीपतौ . सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा .. 49..\\ हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः . रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः .. 50..\\ ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा . समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः .. 51..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}