\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 47 tasminhate राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे . भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् .. 1..\\ गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् . तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम .. 2..\\ सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः . उवाच तान्नैरृतयोधमुख्यान् इन्द्रो यथा चामरयोधमुख्यान् .. 3..\\ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः . सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः .. 4..\\ सोऽहं रिपुविनाशाय विजयायाविचारयन् . स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् .. 5..\\ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् . निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः .. 6..\\ स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजियुक्तम् . प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः .. 7..\\ स शङ्खभेरीपटह प्रणादैर् आस्फोटितक्ष्वेडितसिंहनादैः . पुण्यैः स्तवैश्चाप्यभिपूज्यमानस् तदा ययौ राक्षसराजमुख्यः .. 8..\\ स शैलजीमूतनिकाश रूपैर् मांसाशनैः पावकदीप्तनेत्रैः . बभौ वृतो राक्षसराजमुख्यैर् भूतैर्वृतो रुद्र इवामरेशः .. 9..\\ ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् . महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् .. 10..\\ तद्राक्षसानीकमतिप्रचण्डम् आलोक्य रामो भुजगेन्द्रबाहुः . विभीषणं शस्त्रभृतां वरिष्ठम् उवाच सेनानुगतः पृथुश्रीः .. 11..\\ नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् . सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् .. 12..\\ ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः . शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् .. 13..\\ योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः . प्रकम्पयन्नागशिरोऽभ्युपैति ह्य् अकम्पनं त्वेनमवेहि राजन् .. 14..\\ योऽसौ रथस्थो मृगराजकेतुर् धून्वन्धनुः शक्रधनुःप्रकाशम् . करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः .. 15..\\ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर्यः . विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः .. 16..\\ योऽसौ नवार्कोदितताम्रचक्षुर् आरुह्य घण्टानिनदप्रणादम् . गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः .. 17..\\ योऽसौ हयं काञ्चनचित्रभाण्डम् आरुह्य सन्ध्याभ्रगिरिप्रकाशम् . प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषाशनितुल्यवेगः .. 18..\\ यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् . वृषेन्द्रमास्थाय गिरिप्रकाशम् आयाति सोऽसौ त्रिशिरा यशस्वी .. 19..\\ असौ च जीमूतनिकाश रूपः कुम्भः पृथुव्यूढसुजातवक्षाः . समाहितः पन्नगराजकेतुर् विस्फारयन्भाति धनुर्विधून्वन् .. 20..\\ यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य . आयाति रक्षोबलकेतुभूतः सोऽसौ निकुम्भोऽद्भुतघोरकर्मा .. 21..\\ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् . रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी .. 22..\\ यश्चैष नानाविधघोररूपैर् व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः . भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता .. 23..\\ यत्रैतदिन्दुप्रतिमं विभातिच् छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् . अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति .. 24..\\ असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः . महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति .. 25..\\ प्रत्युवाच ततो रामो विभीषणमरिन्दमम् . अहो दीप्तो महातेजा रावणो राक्षसेश्वरः .. 26..\\ आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः . सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् .. 27..\\ देवदानववीराणां वपुर्नैवंविधं भवेत् . यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते .. 28..\\ सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः . सर्वे दीप्तायुधधरा योधश्चास्य महौजसः .. 29..\\ भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः . भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः .. 30..\\ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् . लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् .. 31..\\ ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि . द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः .. 32..\\ विसर्जयित्वा सहसा ततस्तान् गतेषु रक्षःसु यथानियोगम् . व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् .. 33..\\ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् . महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः .. 34..\\ तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय . तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः .. 35..\\ तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् . महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः .. 36..\\ स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् . बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः .. 37..\\ स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः . सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौचमिवोग्रशक्तिः .. 38..\\ स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः . तं प्रेक्ष्य भूमौ पतितं विसञ्ज्मं नेदुः प्रहृष्टा युधि यातुधानाः .. 39..\\ ततो गवाक्षो गवयः सुदंष्ट्रस् तथर्षभो ज्योतिमुखो नलश् च . शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् .. 40..\\ तेषां प्रहारान्स चकार मेघान् रक्षोऽधिपो बाणगणैः शिताग्रैः . तान्वानरेन्द्रानपि बाणजालैर् बिभेद जाम्बूनदचित्रपुङ्खैः .. 41..\\ ते वानरेन्द्रास्त्रिदशारिबाणैर् भिन्ना निपेतुर्भुवि भीमरूपाः . ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः .. 42..\\ ते वध्यमानाः पतिताग्र्यवीरा नानद्यमाना भयशल्यविद्धाः . शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् .. 43..\\ ततो महात्मा स धनुर्धनुष्मान् आदाय रामः सहरा जगाम . तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् .. 44..\\ काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः . विधमिष्याम्यहं नीचमनुजानीहि मां विभो .. 45..\\ तमब्रवीन्महातेजा रामः सत्यपराक्रमः . गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे .. 46..\\ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः . त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः .. 47..\\ तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय . चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः .. 48..\\ राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च . अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् .. 49..\\ स रावणं वारणहस्तबाहुर् ददर्श दीप्तोद्यतभीमचापम् . प्रच्छादयन्तं शरवृष्टिजालैस् तान्वानरान्भिन्नविकीर्णदेहान् .. 50..\\ तमालोक्य महातेजा हनूमान्मारुतात्मजा . निवार्य शरजालानि प्रदुद्राव स रावणम् .. 51..\\ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् . त्रासयन्रावणं धीमान्हनूमान्वाक्यमब्रवीत् .. 52..\\ देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः . अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् .. 53..\\ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः . विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् .. 54..\\ श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः . संरक्तनयनः क्रोधादिदं वचनमब्रवीत् .. 55..\\ क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि . ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर .. 56..\\ रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् . प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव .. 57..\\ एवमुक्तो महातेजा रावणो राक्षसेश्वरः . आजघानानिलसुतं तलेनोरसि वीर्यवान् .. 58..\\ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः . आजघानाभिसङ्क्रुद्धस्तलेनैवामरद्विषम् .. 59..\\ ततस्तलेनाभिहतो वानरेण महात्मना . दशग्रीवः समाधूतो यथा भूमिचलेऽचलः .. 60..\\ सङ्ग्रामे तं तथा दृष्ट्व रावणं तलताडितम् . ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः .. 61..\\ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् . साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः .. 62..\\ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् . धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण .. 63..\\ सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे . ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् . ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् .. 64..\\ संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् . पातयामास वेगेन वानरोरसि वीर्यवान् . हनूमान्वक्षसि व्यूधे सञ्चचाल हतः पुनः .. 65..\\ विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् . रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् .. 66..\\ पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः . शरैरादीपयामास नीलं हरिचमूपतिम् .. 67..\\ स शरौघसमायस्तो नीलः कपिचमूपतिः . करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् .. 68..\\ हनूमानपि तेजस्वी समाश्वस्तो महामनाः . विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् .. 69..\\ नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् . अन्येन युध्यमानस्य न युक्तमभिधावनम् .. 70..\\ रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः . आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह .. 71..\\ तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः . कालाग्निरिव जज्वाल क्रोधेन परवीरहा .. 72..\\ सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् . अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे .. 73..\\ स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः . अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् .. 74..\\ अभिवृष्टः शरौघेण मेघेनेव महाचलः . ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह .. 75..\\ पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् . जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह .. 76..\\ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् . लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः .. 77..\\ रावणोऽपि महातेजाः कपिलाघवविस्मितः . अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् .. 78..\\ ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः . नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे .. 79..\\ वानराणां च नादेन संरब्धो रावणस्तदा . सम्भ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत .. 80..\\ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् . ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः .. 81..\\ ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः . कपे लाघवयुक्तोऽसि मायया परयानया .. 82..\\ जीवितं खलु रक्षस्व यदि शक्नोषि वानर . तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः .. 83..\\ तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः . जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति .. 84..\\ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः . सन्धाय बाणमस्त्रेण चमूपतिमताडयत् .. 85..\\ सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः . निर्दह्यमानः सहसा निपपात महीतले .. 86..\\ पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा . जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत .. 87..\\ विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः . रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे .. 88..\\ तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् . अन्वेहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि .. 89..\\ स तस्य वाक्यं परिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा . आसाद्य सौमित्रिमवस्थितं तं कोपान्वितं वाक्यमुवाच रक्षः .. 90..\\ दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः . अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः .. 91..\\ तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् . राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ .. 92..\\ जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च . अवस्थितोऽहं शरचापपाणिर् आगच्छ किं मोघविकत्थनेन .. 93..\\ स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्तशरान्सुपुङ्खान् . ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश् चिच्छेद बाणैर्निशिताग्रधारैः .. 94..\\ तान्प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान् . लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् .. 95..\\ स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् . क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च .. 96..\\ स लक्ष्मणश्चाशु शराञ्शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् . सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय .. 97..\\ स तान्प्रचिच्छेद हि राक्षसेन्द्रश् छित्त्वा च ताँल्लक्ष्मणमाजघान . शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे .. 98..\\ स लक्ष्मणो रावणसायकार्तश् चचाल चापं शिथिलं प्रगृह्य . पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच् चिच्छेद चापं त्रिदशेन्द्रशत्रोः .. 99..\\ निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः . स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद .. 100..\\ स कृत्तचापः शरताडितश् च स्वेदार्द्रगात्रो रुधिरावसिक्तः . जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः .. 101..\\ स तां विधूमानलसंनिकाशां वित्रासनीं वानरवाहिनीनाम् . चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः .. 102..\\ तामापतन्तीं भरतानुजोऽस्त्रैर् जघान बाणैश्च हुताग्निकल्पैः . तथापि सा तस्य विवेश शक्तिर् भुजान्तरं दाशरथेर्विशालम् .. 103..\\ शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे . विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् .. 104..\\ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः . तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् .. 105..\\ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः . शक्यं भुजाभ्यामुद्धर्तुं न सङ्ख्ये भरतानुजः .. 106..\\ अथैनं वैष्णवं भागं मानुषं देहमास्थितम् . विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् .. 107..\\ अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् . आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना .. 108..\\ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः . जानुभ्यामपतद्भूमौ चचाल च पपात च .. 109..\\ विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् . ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः .. 110..\\ हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् . अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् .. 111..\\ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः . शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः .. 112..\\ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् . रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् .. 113..\\ रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे . आददे निशितान्बाणाञ्जग्राह च महद्धनुः .. 114..\\ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः . विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् .. 115..\\ निपातितमहावीरां वानराणां महाचमूम् . राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् .. 116..\\ अथैनमुपसङ्गम्य हनूमान्वाक्यमब्रवीत् . मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि .. 117..\\ तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् . आरोहत्सहसा शूरो हनूमन्तं महाकपिम् . रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः .. 118..\\ तमालोक्य महातेजाः प्रदुद्राव स राघवः . वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः .. 119..\\ ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् . गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह .. 120..\\ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् . क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि .. 121..\\ यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशङ्करान्वा . गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे .. 122..\\ यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः . स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे .. 123..\\ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् . आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः .. 124..\\ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः . स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत .. 125..\\ ततो रामो महातेजा रावणेन कृतव्रणम् . दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् .. 126..\\ तस्याभिसङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् . ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः .. 127..\\ अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन . भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः .. 128..\\ यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा . स रामबाणाभिहतो भृशार्तश् चचाल चापं च मुमोच वीरः .. 129..\\ तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् . तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः .. 130..\\ तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् . गतश्रियं कृत्तकिरीटकूटम् उवाच रामो युधि राक्षसेन्द्रम् .. 131..\\ कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् . तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि .. 132..\\ स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः . शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा .. 133..\\ तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ . हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे .. 134..\\ तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च . ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश्च हृष्टाः .. 135..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}