\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 48 sa pravishya पुरीं लङ्कां रामबाणभयार्दितः . भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः .. 1..\\ मातङ्ग इव सिंहेन गरुडेनेव पन्नगः . अभिभूतोऽभवद्राजा राघवेण महात्मना .. 2..\\ ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् . स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः .. 3..\\ स काञ्चनमयं दिव्यमाश्रित्य परमासनम् . विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् .. 4..\\ सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः . यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः .. 5..\\ इदं तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् . मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा .. 6..\\ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः . अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् .. 7..\\ एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ . राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु .. 8..\\ स चाप्रतिमगम्भीरो देवदानवदर्पहा . ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् .. 9..\\ स पराजितमात्मानं प्रहस्तं च निषूदितम् . ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः .. 10..\\ द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् . निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् .. 11..\\ नव षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः . तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् .. 12..\\ स हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् . वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति .. 13..\\ कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः . रामेणाभिनिरस्तस्य सङ्ग्रामोऽस्मिन्सुदारुणे .. 14..\\ भविष्यति न मे शोकः कुम्भकर्णे विबोधिते . किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि .. 15..\\ ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते . ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः .. 16..\\ जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् . ते रावणसमादिष्टा मांसशोणितभोजनाः .. 17..\\ गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः . तां प्रविश्य महाद्वारां सर्वतो योजनायताम् .. 18..\\ कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् . प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् .. 19..\\ तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् . ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् .. 20..\\ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् . कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् .. 21..\\ ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् . त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् .. 22..\\ भीमनासापुटं तं तु पातालविपुलाननम् . ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् .. 23..\\ ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा . मांसानां मेरुसङ्काशं राशिं परमतर्पणम् .. 24..\\ मृगाणां महिषाणां च वराहाणां च सञ्चयान् . चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् .. 25..\\ ततः शोणितकुम्भांश्च मद्यानि विविधानि च . पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः .. 26..\\ लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् . दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः .. 27..\\ धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् . जलदा इव चोनेदुर्यातुधानाः सहस्रशः .. 28..\\ शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् . तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः .. 29..\\ नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः . कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् .. 30..\\ सशङ्खभेरीपटहप्रणादम् आस्फोटितक्ष्वेडितसिंहनादम् . दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः .. 31..\\ यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः . ततो मुसुण्डीमुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश् च .. 32..\\ तं शैलशृङ्गैर्मुसलैर्गदाभिर् वृक्षैस्तलैर्मुद्गरमुष्टिभिश् च . सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः .. 33..\\ तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः . राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः .. 34..\\ ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः . मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा . दशराक्षससाहस्रं युगपत्पर्यवादयन् .. 35..\\ नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् . अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः .. 36..\\ यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा . ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् .. 37..\\ अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः . भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् .. 38..\\ निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः . मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः .. 39..\\ तेन शब्देन महता लङ्का समभिपूरिता . सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते .. 40..\\ ततः सहस्रं भेरीणां युगपत्समहन्यत . मृष्टकाञ्चनकोणानामसक्तानां समन्ततः .. 41..\\ एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत . शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः .. 42..\\ महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः . तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् .. 43..\\ अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् . केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च . न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः .. 44..\\ अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः . मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् .. 45..\\ रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः . वध्यमानो महाकायो न प्राबुध्यत राक्षसः .. 46..\\ वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् . कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत .. 47..\\ स पात्यमानैर्गिरिशृङ्गवृक्षैर् अचिन्तयंस्तान्विपुलान्प्रहारान् . निद्राक्षयात्क्षुद्भयपीडितश् च विजृम्भमाणः सहसोत्पपात .. 48..\\ स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ . विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे .. 49..\\ तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् . ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः .. 50..\\ विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः . निश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः .. 51..\\ रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ . तपान्ते सबलाकस्य मेघस्येव विवर्षतः .. 52..\\ तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी . ददृशाते महानेत्रे दीप्ताविव महाग्रहौ .. 53..\\ आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् . मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा .. 54..\\ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः . शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् .. 55..\\ स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः . बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् .. 56..\\ किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः . कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन .. 57..\\ अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् . यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः .. 58..\\ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् . पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् .. 59..\\ न ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् . तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् .. 60..\\ एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् . यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह .. 61..\\ न नो देवकृतं किं चिद्भयमस्ति कदा चन . न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् . यादृशं मानुषं राजन्भयमस्मानुपस्थितम् .. 62..\\ वानरैः पर्वताकारैर्लङ्केयं परिवारिता . सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् .. 63..\\ एकेन वानरेणेयं पूर्वं दग्धा महापुरी . कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः .. 64..\\ स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः . मृतेति संयुगे मुक्तारामेणादित्यतेजसा .. 65..\\ यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः . कृतः स इह रामेण विमुक्तः प्राणसंशयात् .. 66..\\ स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् . कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् .. 67..\\ सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् . राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् .. 68..\\ राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः . रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् .. 69..\\ तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् . महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे .. 70..\\ रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च . पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि .. 71..\\ महोदरवचः श्रुत्वा राक्षसैः परिवारितः . कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः .. 72..\\ तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् . राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् .. 73..\\ ततो गत्वा दशग्रीवमासीनं परमासने . ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः .. 74..\\ प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ . कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् .. 75..\\ रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम् . द्रष्टुमेनमिहेच्छामि यथान्यायं च पूजितम् .. 76..\\ तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः . कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः .. 77..\\ द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः . गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय .. 78..\\ कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् . तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह .. 79..\\ प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः . पिपासुस्त्वरयामास पानं बलसमीरणम् .. 80..\\ ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया . मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् .. 81..\\ पीत्वा घटसहस्रं स गमनायोपचक्रमे .. 82..\\ ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः . कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः .. 83..\\ भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः . कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् .. 84..\\ स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः . जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः .. 85..\\ के चिच्छरण्यं शरणं स्म रामं व्रजन्ति के चिद्व्यथिताः पतन्ति . के चिद्दिशः स्म व्यथिताः प्रयान्ति के चिद्भयार्ता भुवि शेरते स्म .. 86..\\ तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा . वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः .. 87..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}