\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 51 tasya राक्षसराजस्य निशम्य परिदेवितम् . कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च .. 1..\\ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये . हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया .. 2..\\ शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः . निरयेष्वेव पतनं यथा दुष्कृतकर्मणः .. 3..\\ प्रथमं वै महाराज कृत्यमेतदचिन्तितम् . केवलं वीर्यदर्पेण नानुबन्धो विचारितः .. 4..\\ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः . पूर्वं चोत्तरकार्याणि न स वेद नयानयौ .. 5..\\ देशकालविहीनानि कर्माणि विपरीतवत् . क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव .. 6..\\ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति . सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि .. 7..\\ यथागमं च यो राजा समयं विचिकीर्षति . बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति .. 8..\\ धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते . भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः .. 9..\\ त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते . राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् .. 10..\\ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् . योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ .. 11..\\ काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह . निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् .. 12..\\ हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः . राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति .. 13..\\ अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः . प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः .. 14..\\ अशास्त्रविदुषां तेषां न कार्यमहितं वचः . अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् .. 15..\\ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः . अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः .. 16..\\ विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः . विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः .. 17..\\ तान्भर्ता मित्रसङ्काशानमित्रान्मन्त्रनिर्णये . व्यवहारेण जानीयात्सचिवानुपसंहितान् .. 18..\\ चपलस्येह कृत्यानि सहसानुप्रधावतः . छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः .. 19..\\ यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति . अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते .. 20..\\ तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् . भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमुवाच ह .. 21..\\ मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति . किमेवं वाक्ष्रमं कृत्वा काले युक्तं विधीयताम् .. 22..\\ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा . नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः .. 23..\\ अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् . ममापनयजं दोषं विक्रमेण समीकुरु .. 24..\\ यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि . यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् .. 25..\\ स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते . स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते .. 26..\\ तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् . रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह .. 27..\\ अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् . कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् .. 28..\\ अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते . रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि .. 29..\\ नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव . तमहं नाशयिष्यामि यत्कृते परितप्यसे .. 30..\\ अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव . बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव .. 31..\\ सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना . शत्रूणां कदनं पश्य क्रियमाणं मया रणे .. 32..\\ अद्य पश्य महाबाहो मया समरमूर्धनि . हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् .. 33..\\ अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः . सुखीभव महाबाहो सीता भवतु दुःखिता .. 34..\\ अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् . लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः .. 35..\\ अद्य शोकपरीतानां स्वबन्धुवधकारणात् . शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् .. 36..\\ अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् . विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् .. 37..\\ न परः प्रेषणीयस्ते युद्धायातुल विक्रम . अहमुत्सादयिष्यामि शत्रूंस्तव महाबल .. 38..\\ यदि शक्रो यदि यमो यदि पावकमारुतौ . तानहं योधयिष्यामि कुबेर वरुणावपि .. 39..\\ गिरिमात्रशरीरस्य शितशूलधरस्य मे . नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः .. 40..\\ अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् . न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः .. 41..\\ नैव शक्त्या न गदया नासिना न शितैः शरैः . हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् .. 42..\\ यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति . ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते .. 43..\\ चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति . सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः .. 44..\\ मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे . राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् . असाधारणमिच्छामि तव दातुं महद्यशः .. 45..\\ वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि . निहत्य रामं सहलक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् .. 46..\\ रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः . मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति .. 47..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}